________________
प्राकृतप्रकाशे
न् ण) पडि(१)वा पाडिवआ । (३-३ रोपः २-१५ - २-२ दलोपः) सरिच्छं सारिच्छं । (१-३१ ऋ-रि २-२ दुलोपः ३-३० -च्छ् ५-३० विन्दुः) पडिसिद्धी पाडिसिद्धी । (३-३ रलोपः २-४३ = ३-१ दलोपः ३-५० द्वित्वम् ३-५१ धन्द ५-१८ दीर्घः) पमुत्तं पासुतं । (३-३ रलोपः ३-१ पलोपः ३-५० द्वित्वम् ५-३० विन्दुः) । पसिद्धी पासिद्धी । (३-३ रलोपः २-२ दलोपः ३-५० द्वित्वम् ३-५१ =द ५-१८ दीर्घः) अस्सो आसो(२)। (२-४३ श् म् ३-३ वलोपः ३-५८ द्वित्वम्(३) ५-१ ओ) समृद्धि, प्रकट, अभिजाति, मनस्विनी, प्रतिपदा(४) सदृक्ष, प्रतिषिद्धि,(५)प्रमुप्त, प्रसिद्धि, अश्व । आकृतिगणोयम् ॥२॥ इदीपत्पक्चस्वप्नवेतसव्यजनमृदङ्गाऽङ्गारेषु ॥ ३ ॥
ईषदादिषु शब्देषु आदेरतः स्थाने इकारादेशो भवति । वेति निवृत्तम् । इसि(६)(४-१ ई-इ २-४३ षम् ४-६ अन्त्यलोपः)
(१) प्रत्यादौडः ८ । १ । २०६ इति हेमसूत्रेण तोडः । कोचि. तु "प्रतिसरवेतसपताकासुडः” २-८ इतिसूत्रे प्रतिसरादयः प्र. त्यादीनामुपलक्षणमिति वदन्ति ॥
(२) न दीर्घाऽनुस्वारात् ८।२ । ९२ इतिहेमसूत्रेण द्वि. स्वनिषेधः॥
(३) द्वित्वा भाव पक्षे असो॥ . (४) क. पुस्तके प्रतिपद् पाठ-स्तत्र-(४-७ =आ)। (५) यत्र प्रतिस्यद्धि पाठस्तत्र (३-३७ स्प=सि)इति विशेषः (६) "इत्वमीषत्पदे कैश्चिदीकारस्यापि चेष्यते । इसि चुम्बिअमित्यादि रूपं तेन हि दृश्यते" । इत्यभियुक्ताः॥
हेमस्तु इसि इति मन्यते तथा च शाकुन्तले "ईसीसि चुम्बिआ. ई" इति प्रायोदीर्धादिर्लभ्यते ॥
Aho! Shrutgyanam