________________
प्राकृतप्रकाशे
विन्दुः) । वेल्ली ( ३-३ लोपः ३५० द्विलम् ) । शय्यासीन्दयत्करत्रयोदशाश्चर्यपर्यन्तयः ॥ ५ ॥
ओ बदरे देन ॥ ६ ॥
बदरशब्दे दकारण सहादेरत ओवं भवति । बोरं (५-३०
1
Farg:) 11 & 11
लवणनच मल्लिकयोर्वेन ॥ ७ ॥
लवणनत्र मल्लिक पोरादेरतो वकारेण सह ओकारः स्यात् । लोणं (५-३० विन्दुः) गोमल्लिआ (२-४२ नू=ण् २-२ क्लोपः) ॥ ७ ॥
मयूरमयूखयोर्ध्वा वा ॥ ८ ॥
मयूर मयूख इत्येतयोर्यशब्देन सहादेरत ओवं वा भवति । मोरो, मऊरो । ( ५-१ ओ) मोहो, मऊहो । (२-२७ खू=हू ५-१ ओ) उभयत्र, पक्षे २-२ यलोपः ॥ ८ ॥
चतुर्थीचतुर्दश्योस्तुना ॥ ९ ॥
एतयोस्तुना सहादेरत ओत्वं भवति वा चोत्थी, चउत्थी । (३-३ र्लोपः ३-५० द्विलं ३-५१ थ्व, पक्षे २-२ तलोपो विशेष :) चोदही, चउद्दही (१) । (२ - ४४ शू = ह् शेषं पूर्ववद् ) ॥ ९ ॥ अदातो यथादिषु वा ॥ १० ॥
अत इति निवृत्तम् । स्थान्यन्तरनिर्देशात् । यथा इत्येवमादिषु आतः स्थाने अकारादेशो भवति वा । जह, जहा, तह, तहा । (२-२७ थू = हू ) | पत्थरो, पत्थारो । ( ३-३ रलोपः ३-१२ स्तु= ३५० थू द्वि० ३५१ = ५-१ ओ) पउअं, पाउअं । ( ३-३ रलो
(१)क. पु. चतुर्थी तत्र चोत्थी, चउत्थी । चतुर्दशी तत्र चोदही, चउद्दही । पा० ॥
Aho! Shrutgyanam