________________
म
परिशिष्टे सूत्रसूची। १७५ पितृ भ्रातृ जामातॄणामरः ५१३४ भिदिच्छिदोरन्त्यस्यन्द ८३८ पुत्रेऽपि कचित् १२१५ भियो भावीही ८१९ पुरुष परिघ परिखासु फा २३६ भिसो हिं ५५ पृष्ठाक्षि प्रश्नाः स्त्रियां वा ४१२.
भुजादीनां का तुमुन् तव्येषु पैशाची १०१
लोपः ८१५५ पोवः २०१५
भुवो हो हुवो ८१ पौरादिष्व उ१।४२
भोभुवस्तिाङ १२।१२ . प्रकृतिः शौर सेनी १०।२।११।२ भ्यसो हिंतो सुन्तो ५७ . प्रकृतिः सँस्कृतम् १२२ । प्रकृत्या दोला दण्ड दशन मज्झणो अम्ह भम्हाण मम्हे घु १२।३१
आमि ६५१ प्रतिसर वेतस पताकासुडः २।८
मत्तो मइत्तो ममादो ममादु. प्राप्त कदंब दोहदेषु दोलः २०१२ ममाहि सौदा प्रथमशिथिल निषधेषु ढः २२८ मध्यच ७२१ प्रादेर्भवः ८३
मध्यान्हे हस्य ३७ प्रादेर्मीलः ८५४
मन्मथ वः २।३४
ममम्मिडौ ६५२ फोभः २२६
मं ममं ६४२ मयूर मयूखयोर्वा वा ११८
मलिने लिनो रिलौ वा ४३१ बिसिन्यांभः २०३८
मागधी १०१ वुडखुप्पो मस्जेः ८६८ ब्रह्मण्यविज्ञकन्यकानां पयझन्या
मातुरात् ५।३२
मांसादिषु वा ४१६ नां ओ वा १२७
मिनास्सं घा १४ ब्रह्माधा आत्मवत् ५।४७॥
म्मिव मिवविआ इवार्थे ९।१६
मिपोलोटि च १२२२९ भविष्यति मिपास्सं वा स्पर- मिमो मुमानामघोहश्च ७७ दीर्घत्वञ्च १२२२१
मृजेलभसुपौ ८६७ भाजने जस्य ४।३
मृदो लः ८५० भावकर्मणोर्वश्च २०५७ में मम मह मन्झ ङसि ६५० भिन्दिपालेण्डः ३४६ मोविन्दुः४१२
Aho! Shrutgyanam