________________
१७६
प्राकृतप्रकाशे
मो मुमैर्हिस्ला हित्था ७१५ विसिन्यां भः २।३८ । म्नश पञ्चाशत्पश्चदशेषुणः ३१४४ । वसति भरतयो हः २९ म्लै बावाऔ ८।२१
वर्तमान भविष्य दनतनयो ज
जावा ७२० यक ईअइजो ७८
वर्गेषु युजः पूर्वः ३६५१ । यमुनाया मस्य १३
वक्रादिषु ४१५ ययि तद्वर्गान्तः ४।१०
वर्गाणां तृतीय चतुर्थयोरयुजो.
रनाद्योराधो १०३ यष्टयां लः २०३२ युक्तस्य ३१९
वाप्पेऽश्रुणि हः ३३८
विप्रकर्षः ३१५९ युष्मदस्तं तुम ६२६ युधि बुयोझः ८१४७
विद्युत्पीताभ्यां लः ४१२६ याबादादिषु वस्य ४५
विअवेअ अबधारणे ९१३ राशश्च ५३६
विह्वले भही वा ३४७ रुदेवः ८१४२
वक्के च ८३१ रुधेधम्भौ ८१४९
वेष्टेश्च ८४० रुषादीनां दीर्घता ८।४६
वृक्षे वेन रुर्वा ११३२ रे अरे हिरे सम्भाषणरतिकल
वृहस्पतौ वहीऔ ४.३० हाक्षेपषु ९१५
वृश्चिकेञ्छः ३२४१
वृन्दे वोरः ४।२७ तेस्यटः ३२२२ राशो राचि टाङसिङङिषु ।
वृष कृष मृष हृषा मृतोऽरि:८११
वृधढः ८१४४ वा १०११२ रोरा ७८
वोभे तु ज्झाणं तुम्हाणं मा र्यशय्याभिमन्युषुजः ३५१७
मि ६:३७ र्यस्थरिः १०८
वोच शसि ६२९ र्ययोर्य्यः ११७
व्यापृते डः १।४
श, लवण नवमल्लिकयोर्वेन ११७ शकादीनां द्वित्वम् ८१५२ लादेश वा ७।३४
शकस्तरव अतीराः ८७० लाहले णः २०४०
शदल पत्योर्डः ८.५१ लिहेर्लिज्झ ८५९
शरदोदः ४।१० लोपोऽरण्ये ११४९
शषोः सः २।४३
Aho! Shrutgyanam