________________
१७४
प्राकृतप्रकाशे
नपुंसके स्वमादिदमिणमिण. थास्सिपोः सि से ७२ मो ६१८
मसान्त प्रावृट् शरदः पुंसि ।।१८ ददातेर्दै दइस्स लटि १२१४
नविद्युति ४९ दशादिषु हः २४४
नविन्दुपरे ३६५६ दाढायोवहुलम् ४।३३
नरहोः ३.५४ दिकप्रावृषोः सः ४।११
नशिरो नभसी ४.१९ दिवसे सस्य २०४६
न स्तंबे ३१३ दुङो दूमः ८८
नातोऽदातौ ५२३ दृशेः पुलअ णिअक्कअव
नान्त्यद्वित्वे ७९ क्खाः ८६९
नानकाचः ७२२ दृशेः पेक्खः १२।१८
नामन्त्रणे सावोस्वदीर्घविन्द.
व: ५।२७ दैत्यादिश्वर २६३६
निपाताः ९१ देवे वा ११३७
निरो माङो माणः ८।३६ दोला दण्ड दशनेषु उः २३५
नीडादिषु ३॥५२॥ द्रेरो वा ३४
मैदावे ७।२९ द्वे र्दो ६५४
नोणः सर्वत्र २२४२ द्वेर्दुवेदोणि वा ६५७
नोत्सुकोत्सवयोः ३६४२ द्विवचबस्य वहुवचनम् ६।६३
न्ति हे त्था मो मु मा बहुषु ७४
न्तमाणीशतृशानचोः ७१० धातो भवष्यिति हिः ७१२
न्तुहमो वहुषु ७१९ धातो र्भावकर्तृ कर्मसु परस्मैः ।
न्मोमः ३२४३ पदम् १२।२७ ध्यमो झः ३२८
पटे फलः ८१९
पत्तने ३१२३ नलटि १२॥१३
पदस्य ६२५ नङिङिस्योरेदातौ ६६१ पदेः पालः १० नोहलि ४।१४
पनसेऽपि २०३७ नत्थः ६१७
पर्यस्त पर्याण सौकुमार्येषु न धूतादिषु दा२४
लः ३२१ न नपुंसके ५।२५
परुष पलितपरिखासुफः २०३६
Aho! Shrutgyanam