________________
#
परिशिष्टम् ।
अथ सर्वनामानि । ( सर्व )
सव्वा =सर्वः सव्वे = सर्वे | १|| व्वं = सर्वम् । सर्व्व = सर्वान् । २ । स. सव्वेण = सर्वेण । सर्व्वहिं = सर्वैः । ३ । सर्व्वदोष, तो दुहि सर्वस्मात् । सवेहिंतो. सुतो = सर्वेभ्यः । ५ । सव्वइस = सर्वस्य । सवेसिं सव्वा
सर्वेषाम् । ६ । सव्वसि म्मि, स्थ, हिं = सर्वस्मिन् । स वेसु सुं सर्वे । ७ । स्त्रीलिङ्गे नपुसकेचादन्तवत्
(तत् =त )
प्र० स, लो, सु=सः ति, ते = ते
सा=सा
ता ताओ, ताउ, तीओ=नाः
त्रं, तं = तत्
द्वि० तं = तम् तं = ताम् । ते तान् तृ० णेण = तिणा तेण, तेणं, नेन = तेन
हिं, तेहि, तेहि = तैः णाए, तिथे, नाइ = तया ताहि = ताभिः पं० तम्हा तत्तो, ३-१० तहा, तदो ६-१०ता, ताओ = तस्मात् तत्तो ६-१० तो ६-१० तेभ्यः ष० तस्स, तसु, तासु = तस्य
२१
१६१
ताण, ताणं, ताल, तेसि = तेषाम् तहे, तास, ताप, तिस्सा, तीर, तीए, तीसे = तस्याः तसिं=तासाम्
तस्मि, तहिंस, तहिं ( = तस्मिद् तद्दआ = तदा ६-८ तस्मिन्काले
ताला ता काले
ताहि
= तस्याम्
तीए, तासुतासु ।
(त्रिषु लिङ्गषु यद् शब्दः )
प्र० जो, जुनयः । जे, जि = थे । जा, जी = या । जाओ, जीओ = - याः । ज, जु, (धु) अप० = यत् । जाई = यानि ।
द्वि० जं = यम् । जे = याम् । जं याम् ।
तृ० जिणा, जेण = येना जेहि, यः । जीस = यया ।
पं० जह्मा, जन्तो, दो, (जहां) काले जाओ = वस्मात् । जाहिन्तो, सन्तो. तुमत्तो, तुम्ह, तुम्हत्तो, तुरहा, जाओ (अप) जाहिन्तो, सुन्तो = येभ्यः ।
प० जसु, जाहं. जेसि, जस्ल = यस्य | जाण= यत्पाम् | जिस्सा, जीए, जीसे, जास, जासु जोसिं जाण= येषाम् अंहे = यस्याः । जाण=यासाम् ।
स० जम्मि, जसि, अहिं, =य
Aho! Shrutgyanam