SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ # परिशिष्टम् । अथ सर्वनामानि । ( सर्व ) सव्वा =सर्वः सव्वे = सर्वे | १|| व्वं = सर्वम् । सर्व्व = सर्वान् । २ । स. सव्वेण = सर्वेण । सर्व्वहिं = सर्वैः । ३ । सर्व्वदोष, तो दुहि सर्वस्मात् । सवेहिंतो. सुतो = सर्वेभ्यः । ५ । सव्वइस = सर्वस्य । सवेसिं सव्वा सर्वेषाम् । ६ । सव्वसि म्मि, स्थ, हिं = सर्वस्मिन् । स वेसु सुं सर्वे । ७ । स्त्रीलिङ्गे नपुसकेचादन्तवत् (तत् =त ) प्र० स, लो, सु=सः ति, ते = ते सा=सा ता ताओ, ताउ, तीओ=नाः त्रं, तं = तत् द्वि० तं = तम् तं = ताम् । ते तान् तृ० णेण = तिणा तेण, तेणं, नेन = तेन हिं, तेहि, तेहि = तैः णाए, तिथे, नाइ = तया ताहि = ताभिः पं० तम्हा तत्तो, ३-१० तहा, तदो ६-१०ता, ताओ = तस्मात् तत्तो ६-१० तो ६-१० तेभ्यः ष० तस्स, तसु, तासु = तस्य २१ १६१ ताण, ताणं, ताल, तेसि = तेषाम् तहे, तास, ताप, तिस्सा, तीर, तीए, तीसे = तस्याः तसिं=तासाम् तस्मि, तहिंस, तहिं ( = तस्मिद् तद्दआ = तदा ६-८ तस्मिन्काले ताला ता काले ताहि = तस्याम् तीए, तासुतासु । (त्रिषु लिङ्गषु यद् शब्दः ) प्र० जो, जुनयः । जे, जि = थे । जा, जी = या । जाओ, जीओ = - याः । ज, जु, (धु) अप० = यत् । जाई = यानि । द्वि० जं = यम् । जे = याम् । जं याम् । तृ० जिणा, जेण = येना जेहि, यः । जीस = यया । पं० जह्मा, जन्तो, दो, (जहां) काले जाओ = वस्मात् । जाहिन्तो, सन्तो. तुमत्तो, तुम्ह, तुम्हत्तो, तुरहा, जाओ (अप) जाहिन्तो, सुन्तो = येभ्यः । प० जसु, जाहं. जेसि, जस्ल = यस्य | जाण= यत्पाम् | जिस्सा, जीए, जीसे, जास, जासु जोसिं जाण= येषाम् अंहे = यस्याः । जाण=यासाम् । स० जम्मि, जसि, अहिं, =य Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy