________________
१६२
प्राकृतप्रकाशे. स्मिन्, (जाला जाहे) जइआ। वि०वणं.इणमो इदं,इम,इमुदं (काले,जेसुम्येषु। जीए, जाहि= (शौर०) आयई = इमानि = अप०) यस्माम् । जासुम्यासु॥ इमण-इमम्, इमे, णे-इमान् (त्रिषुलिङ्गेषुकिम् शब्दरूपाणि) तृ० इमिणा इमेण, णेणं इमणं =
| अनेन इमेहि, पहि, हिं% एभिः प्र० को-कः । के-के ।
फाइमाइ, इमाए, इमीप-अनया का। किं-किम्। .
बाहिं, इमाहिं = आभिः द्वि० कं-कम् । के-कान् ।
पं० इदो, इमादो, इत्ता,= अस्माकाई-कानि।
न् इमेहिंतो, इम एभ्यः सुन्तो । किणा, के-केन । कहि, ब० अस्स, अयहो, इमस्सस% कोहि केः । काइ, काए, कोइ अस्य । इमाण, सिंशौर०%एषाम् । कीए-कया काहिं = काभिः। इमाइ = अस्याः सिं= आसाम् पं० कला, (कुदो शौ०) कुत्तो, अस्सि, इमम्मि इमस्सिअ. दो-कस्मात् काओ, किणो, स्मिन् । एसु= एषु । दो= इतः । किहे, कीस (कहां) अप० काहि तो, संतोकेभ्यः। १० कसु, कासु, कास. कस्स =
(अदम्-) कस्य। कास, केसि, काणं-केषा
प्र० अह-अलौ पुं० अह = असो म् । कास, काए, काइ, कह, स्त्री अह = अदः नं० अमू असौ किस्सा, कास, कीअ, की
पु० स्त्री अमुं-अदः मोइ = अमीकीइ, कीए, = कस्याः । काण -
आमून् अमुणा अमुना इम्मि कालाम्।
अमुष्मिन् अयम्मि= अमूसु-अ स० कस्मिन् ,कहिं कस्सि, कम्मि, मूषु अन्य रसुगकम् । कत्थ = कस्मिन् (कहा, कइया, काला-काले) केसु, सु = केषु ।
(एतत्-) काहे, काहिं, कीए = कस्याम् । प्र० इणम्, एस,एसो, एहो, एपः कासु, कोसुकासु । इणमो, एसा, एह, एही, - एषा
| एआएताः, एतं । (
त्रिषु लिन इदम्) द्वि० एअ, एद. एस. एह, एतत प्र० अयं = (अप०) इमो, इमे-अ-ए-एते यम् इमा, अं, इमिआ - इयम् एआईएतानि इमा- इमाः
। एडएतान्
Aho! Shrutgyanam