________________
१६०
प्राकृतप्रकाशे
तृ० अप्पणइआ-अ.) द्वि० रायं राअं= राजनम् । प्पणा, अप्पीणा, अ
आत्मभि राया, रायाणो, राए = राक्षः। प्पोणण अपहो आत्म । ना अप्पाणोहि अपेहि ) | राआणो। पं० अप्पाणाओ अपणो, अप्पा.
तृ राणा, राएण, रण्णा, ओ अप्पादो, दु, हिआत्मनः ।
राचिना, अप्पाणाहितो, सुंतो, अप्पाहि
रना=राशा तो, सुन्तो-आस्मभ्यः। ष. अप्पाणस्स, अपणो%3
राईहिं, रापहि, रायाणेहि = रा. मात्मनः । अप्पाणाणं, अप्पाणे
जभिः
पं० रण्णो, रायाउ, राआदो, आत्मनाम्। स० अप्पाणम्मि,अप्पे-आत्मनि
दु, हिराक्षः अप्पाणेसु. सुं अप्पसु-आत्मसु ।
राईहिन्तो, सुन्तो, राआहिंतो=
राजभ्यः सं० हे अप्पं । इत्यादि(१)।
१० राइणो, रणो, राअस्स (राजन्-राअ-)
रायस्स = राशः प्र० राय = राआ(१) = राजा । राआणं राईणं,राआण्ण = राशाम राया, राआ, रायाणो, राआणो स० राइम्मि,रामम्मि, राए रा. राणा राजानः
शि= राशि राइसु, राएसु, सु(१) भगवत् भवच्छब्दयोः स. राजसु, राआ, राअं रायं हे म्बोधन क्रमदीश्वरो भगवं, भवं राजन् । लाचा-राजन् (२) इति।
एवं ब्रह्मन् , युवन् , अध्वन् , एवं (१) हेमचन्द्रेण विकल्पेन ना- मादयो यथा लक्ष्य मवगन्तव्याः। न्तस्य पुसि "आणो"आदेशो विहितः । यथा राआणो, राआ। (२) इदं पैशाच्या बोध्यम् , अ. क्रमदीश्वरेण-राइणा । राइण्णा, न्यत् समानम् । रण्णा, इति साधितम्।
Aho! Shrutgyanam