________________
(७) भाषते था।
फक्कते स्थक्कः । थक्कर नीचां गतिं करोति विलम्बयति वा । नाहर पूरीषोत्सर्ग करोति ॥
बहुलम ८।१ । २ । बहुलमित्यधिकृतं वदितन्य मापादसमाप्तः। लुप्त य-र-घ-श-ष-प्ला दीर्घः ८।१।४३ ।
प्राकृतलक्षणवशाल्लुप्ता याद्या उपर्यधोवा येषां शकार षकार. सकाराणां तेषा मादेः स्वरस्य दीर्घो भवति ।
शस्य-यलोपे, पश्यति पासइ । रलोप-विश्राम्यति, धीसमह । मिश्रम्-मीसं । वलोपे-अश्वः । आसो । विश्वासः।वीसासः। शलापे-दुश्शासनः । दूसासणो। षस्य यलोपे-शिष्यः । सीसो । रलोपे वर्षः । वासो । पलाप-विष्वक् वीसुं । षस्य-निषिक्तः नीसित्ता । सस्य यलोपे-लस्यम् सास कस्यचित् कासइ । रलापे-उस्रः ऊसा । बलोपेनिस्वः । नीसा । सलोपे-निस्सहा-नीसहो ॥
न दीर्घाऽनुस्वाराद् ८।२।८२। इति द्वित्वनिषेधः ॥
अवों यश्रुतिः ८।१।१८० । कगजेत्यादिना लुकि सतिशेषो. ऽवो ऽवणात्परोलघु प्रयत्नतरयकारश्रुति भवति। तित्थयरो-सयढं। नयर । इत्यादि काच दम्यतोऽपि इति । पियह।
इतः प्राचीन पुस्तकमाधकमशुद्धमासीद् श्रीमतां वाराणसीस्थराजकीय संस्कृत पुस्तकालयाध्यक्षाणां पाण्डतवर श्रीगोपांना. थ कविराजमहोदयानां म. म. विन्ध्येश्वरीप्रसाद द्विवदिनां च साहाय्येन लिखितपुस्तकं जर्मन्देशीय काविल महोदयसम्पादित पुस्तकं च दृष्टा यथामति सावधान संशोधितम् । तत्सहायेनैव यत्र कचिद् टिपण्यापाठान्तरेणचसयोजितम् । द्वादश परिच्छेद वृत्तौ च सहाय्यं प्रापम् ।
छात्राणा मुपकाण्य पदसाधुत्वज्ञानार्थ तत्तत्कार्यप्रतिपादकसूत्रा. णाम् संख्या कोष्ठकान्तरे प्रदर्शिता । अन्यग्रन्थेभ्यः कार्यावशेषाश्च टिपण्यां प्रदर्शिताः। मानुष मात्र सुलभतया दृष्टि प्रमादा जाता. अनवधानताक्षन्तव्या विद्वद्भिरिति विज्ञापयते विदुषामनुचर:वैशाखशुक्ला .
पर्वतीय उदयराम डवरालः । एकादशी चि.सं.१९७७ ।।
Aho! Shrutgyanam