________________
कारं वररुचिम्
इति पाणिनि समकालिकः कात्यायना ऽपराभिधः प्रतीयते । महाभाष्यकारैरपि "तेन प्रोक्तम्" ४ । ३ १०७ सूत्रे “वररुचिना प्रोक्तो ग्रन्थः वाररुचः" इति चोदाहृतम् । तथाच प्राकृत मञ्जाम"प्रमीदन्तु च धाचस्ता यासां माधुर्य मुच्छ्रितम् प्राकृतच्छद्मना चक्रे कात्यायन महाकविः व्याकर्तु प्राकृतत्वेन गिरः परिणति गताः। कोऽन्यः शक्तो भवेत्तस्मात्कवेः कात्यायनादृते" । इति । ___ अय मेव कात्यायनापराभिख्यः श्रौतसूत्रकारः पाणिनीय सूत्र वार्तिककारो रूपमाला प्रणेता वृहत्संहिता निमाता चेत्यत्र दृढतर प्रमाणा भावेऽपि विरोधं नाऽऽकलयन्ति सूरयः । कथा सरित्सागर कथा मर्यादावुपवर्णितोऽपि वररुत्रि विलक्षण प्रतिभाशालित्वेन नोक्तार्थे विरोध मवतारयतीति विवेचविवेचनीयम्।
अन्या वाप्ययं वररुचिः स्यात् । तथाप्येत प्रतोयते यदयं सर्वेषु प्राकृम वैयाकरणेषु प्रथम आचार्यः ।
एतत्सूत्रप्रकाश वृत्ति प्रणेता भामहः कदा समभवत् इत्यप्यति. दुरुहतांगतो निर्णेतुम् ।
भामह प्रणीत मलङ्कारलक्षणमप्यस्तीति यते । सच काश्मीरदेशीयः प्ररमप्राचीनश्चेति झल्लकीकरोपाख्यै मिनाचानिरूपि. सम् । एतेनापि वररुचेः परमपुराणता प्रतीयते। इत्यलम् पल्लवितेन । .. अन्यत्र प्राकृतसूत्रेषु भाषाबाहुल्येन-कार्यवैविध्येनच वररुचेः प्राचीनता प्रदश्यते। यच्चकार्य वरांचना बाहुलकेन आदिशब्देन च संगृहीतम् । तदर्थमपि अन्येषां सूत्रप्रणयन प्रयत्नः। आस्तामेतद्॥ हेमच. न्द्रसमयेहिविविधाभाषा: भिन्नरूपाः साता इति प्रतीयते-तथा च
प्राकृतप्राकशतो विशेषकार्याणां दिग्दर्शनम्. प्रत्यये जोर्नवा ८।३ । ३१ । नीली । नीला-३२-३३ ।
अणादि प्रत्यय निमित्तो छीस्त्रियां वा भवति । साहणी, कुरुत्ररी-साहणा, कुरुघरा ॥
धातवो ऽर्थान्तरेऽपि ८।४।२५९ ।।
उक्तादा दर्थान्तरेऽपि धातवोवर्तन्ते । बलिः प्राणने पठितः खादनेऽपि वर्तते । वलइ । खादति प्राणनं करोति वा । एवं कलिः संख्याने । संज्ञानेऽपि । कलइ । जानाति संख्यानं करोति वा॥ पिलप्युपालभ्यो झखः आदेशः । झङ्खद विलपति । उपालभते ।
Aho! Shrutgyanam