SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे शीरसेम्यां पूर्वशब्दस्य पुरव इत्यादेशोवा भवति । अपुरवं नाजयं । अपुरवागदं । पक्षे । अपुण्यं पवं । अपुव्यागं ॥ १३८ हिरियोः ८ । ४ । २७३ स्यादीना माद्यत्रयस्याद्यस्ये थे वो ८ | ३ | १३९ । इति विद्दितयारि चे घोः स्थाने वि र्भवति षेति निवृत्तम् । नेदि । देदि । मोदि । होषि मतोदेध ८ । ४ । २७४ | अकरात्परयोरिचेधयोः स्थाने वेधकारा विश्व भवति । अच्छरे । अच्छदि ॥ गच्छवे । गच्छषि ॥ रमरमर || किनरे । किज्जवि । अत इति किम् । वसु आदि । मेदि । मोदि । भविष्यति हिसः | ८ |४| २७५ शौरभ्यां भविष्यय विहिते प्रत्यये परे रिस र्भवति हिस्साहामपवादः । इदानीमोदाणि | ८|४ । २७७ शौरसेन्या मिशनीमः स्थाने दाणि मित्यादेशो भवति । अनन्तर करणीयं दाणि आणवेदु अय्यो । व्यत्ययात्प्राकृतेऽपि अन दार्णि बोहिं ॥ तस्माप्ता ८ । ४ । २७८ ॥ शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ता जाव पविसामि । ता अलं पविणा माणेण ॥ मोरयाण्णवेदेतोः ८ । ४ । २७९ । शौरसेन्या मध्यान्मकारात्परदेतोः परयोर्णकारागमो वा भवति ॥ इकारे, जुत्तं णिमं जुतमिणं । सरिसं णिमं । सरिसं मिणं । एकारे, किं णेवं किमेवं । एवं दं । मेदं ॥ एवार्थेय्येव । २८० | स्पष्टम् । ममय्येव वम्भणस्स ॥ इटा हाने । २८१ । शौरसेन्यां घेठ्याहाने हमें इति निपातः प्रयोक्तव्यः । हखे चदुरिके ॥ हीमाणहे विस्मय निर्वेदे २८२ शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निर्वेदेचप्रयोक्तव्यः । विस्मये, हीमाण जीवन्त वचा मे जणणी ॥ निर्वेद, होमाणहे पलिस्सन्ता हगे परेण निंयविधिणो दुब्ववसिदेण ॥ णं मन्वर्थे २८३ । शौरसेन्यां नन्वर्थेणमिति निपातः प्रयोक्तव्यः । णं अफलोदया । र्ण अय्यमिस्सेहिं पुठमं येव आणत्तं । णं भवं मे अग्गदो चलदि । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy