________________
द्वादशःपरिच्छेदः।
आर्षे वाक्यलङ्कारपि दृश्यते । नमोत्थु णं । जयाणां । तयाणं । ___ अम्महे हः । २८४ । शौरसेन्याम् अम्महे निपातो हर्षे प्रयोक्तव्यः। अम्महे एआए सुम्मिला र सुपलि गठिदो भवं ॥ ही ही विदूषकस्य । २८५ । शौरसेन्या ही ही इति निपातो विषकाणां हर्षे पोत्ये प्रयोक्तव्यः ॥ ही ही-भो सम्पन्ना मणोरधा पिय पयस्सस्स ।
इह इचो ईस्य ।
इह शब्द सम्बन्धिनो "मध्यमस्येत्था हचौ" (८.३। १५३) इति विहिनस्य हच व हकारस्य शौरसेन्यां धोवाभवति ॥ष । होध । परित्तावध । पक्षे इह । होइ । परितायह॥
नवार्योग्यः ८।४।२६६ ।
शौरसेम्यां पस्य स्थान प्यो वा भवति ॥ अय्य उत्त पय्याकुली. कक्ष । पक्षे । अजो । पजाउलो । कज्ज परवमो ॥
शेष प्राकृतवत् ॥ २८६ ॥ इति हेमः,
.
अथ मार्कण्डेमुनीन्द्रकृत प्राकृत सर्वस्वानुमारि•
सौरसेनी विशेषकार्याणि प्रदपर्यन्तेवेदसो, अङ्गारो। इवभाषा-घेतसः, अनारः । वअळवणं,लावरण्यं,चउट्ठी,चउद्दही,मऊरो,महूओ ओदभावः जधा, तघा, कुमारी । इस्वा भावः पिण्डं इत्यादि पदभाषः॥ किंसुओ केसुओ-किंशुकम् ॥ तुण्डम्, इत्यादिषु ओवाभावः ....
मोती-मुक्का । पोक्सारम्-पुष्करम् । पोखरिणी पुष्करिणी ॥ उलूहको। ओदभावः ॥ ईदिसं, कीदिसं । एदभाव:
पुरुषो, इभाषः ॥ जुटिरो उपरि अदभाषः अणा, देभरो, इदभावः॥
पओठो, षत्वाभावः । देव्वं, अइत्वा भाषः । गोरचं गउरषं । पोरवो मोरयो अउत्स्वा भावः ॥ आदभावः । कचित् भवति पउरकं ॥
Aho! Shrutgyanam