SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ द्वादशःपरिच्छेदः। १३७ कर्मणि-कामीदि अदोज्जब कामादि-अतएव काम्यते ॥२७॥ अनन्त्य(१) एच ॥ २८ ॥ अन्त्यभिनेवणे एत्वं च भवति । करेदि ॥ २८॥ मिपो लोहि च ॥ २९ ।। मिपश्चैत्वं पति लोटि परत:(२) ॥ २९ ॥ आश्चर्यस्याचरिअं ॥ ३० ॥ आश्चर्य इत्यस्य अच्चरिभ मियादेशः ॥ ३० ॥ अहह, अञ्चरिमं अचरिअं। प्रकृत्या(३) दोलादण्डदशनेषु ॥ ११ ॥ दोलादिषु प्रकविवद्भायो भवति ॥ ३१॥ ५ शेषं महाराष्टीवत्(४) ॥ ३२॥ अनुक्त कार्यमहाराष्ट्रावनेयम् । पहाराष्ट्री पदेनाप्राकृतस्य ग्रहणं वोध्यम् ।।२२ ॥ (इत्यभिनवायां पत्तौ द्वादशः परिछेदः) ।। इति प्रकृतपका पनोरमाया रचौ मानहविरचिता शौरसेनीलक्षणं नाप द्वादशः परिच्छेदः ॥ समाप्तोयं प्रन्यः ॥ शुभम् । (१) "अम्त्ये पव" सिस्वोर्धातोर्भावादिषु विहितं पद परस्मेपएं तदन्त्य वर्णस्य एव मवति । इति केचित् । का. पा.॥ गच्छा. दे। गच्छदि । हे। (२) "मिपो लोटिच" लोटि परतऽन्त्येमिप एव भवति, यह करवामि अहं गच्छामि । अहं करवाणि गच्छानि इति केचिद् व्याचख्युः । का० पा०॥ . (३) प्राकतो-हति प्राकृतः शादः प्रयोक्तव्यः इति च वाच. ख्युः। का. पा. (४) पूर्वस्य पुरवः ८।४। २७० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy