SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे भविष्यति मिपा स्सं पा स्वरदीर्घत्वं च ॥ २१ ॥ अस्ते मिपा सह सं इत्यादेशः पक्षे-धातोः स्वरदीर्घत्वं च । सं, आरसं-भविष्यामि ॥ २१ ॥ स्त्रियामित्थी ॥ २२ ॥ स्त्री शब्दस्य स्थाने इत्थी इयादेशो भवति।पी-स्त्री॥२२॥ एषस्य जेव्व ॥ २३ ॥ स्पष्टम् । जेव्य-एव ॥ २४ ॥ . इषस्य विअ ॥ २४ ॥ मुगमम् विभइर ।। २४ ॥ ____ अस्मदो जसा अं च ॥ २५ ॥ अस्मदो जसासह वयं इत्यादेशः । चकारीत् अम्हे ऽपि भवति । वरं । अह्मे-अयम् ॥ २५ ॥ सर्वनामा डेः सित्वा(१) ॥ २६ ॥ सर्वनानां : सप्तम्येकवचनस्य स्थाने सित्वा इत्यादेशो भवति सव्वासित्वा-इदरमित्वा-सर्वस्मिन्-इतरस्मिन् ॥ १६ ॥ धातोभीकर्तृकर्मसु परस्मैपदम् ॥ २७ ॥ शौरसेन्या मेव । भावे-सासासि । किदाणि दासीएपुत्ता ? दुभिक्त्वकाले रुढरको विअ उदकं सासासि ऐसा सा सत्ति । किमिदानी दास्याः पुत्र ? दुर्भिक्षकाले वृद्धरत इव ऊर्द्धक शासायसे, एषा सा सेति । कतारे अज वन्दामि-आर्य वन्दे (१) केचित्"सर्वनामा डे" सर्वनाम शब्दानां चतुर्थंकवचनस्य व इत्यादेशो भवति । सव्वव। कवरं । महवरं । तुहव। स. स्मै । कस्मै । मह्यम् । तुभ्यम् । ततः "सिल्वो र्धात्वो"रित्यादि इत्याहुः । का० पा०॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy