________________
प्राकृतप्रकाशे
भविष्यति मिपा स्सं पा स्वरदीर्घत्वं च ॥ २१ ॥
अस्ते मिपा सह सं इत्यादेशः पक्षे-धातोः स्वरदीर्घत्वं च । सं, आरसं-भविष्यामि ॥ २१ ॥
स्त्रियामित्थी ॥ २२ ॥ स्त्री शब्दस्य स्थाने इत्थी इयादेशो भवति।पी-स्त्री॥२२॥
एषस्य जेव्व ॥ २३ ॥ स्पष्टम् । जेव्य-एव ॥ २४ ॥
. इषस्य विअ ॥ २४ ॥ मुगमम् विभइर ।। २४ ॥ ____ अस्मदो जसा अं च ॥ २५ ॥
अस्मदो जसासह वयं इत्यादेशः । चकारीत् अम्हे ऽपि भवति । वरं । अह्मे-अयम् ॥ २५ ॥
सर्वनामा डेः सित्वा(१) ॥ २६ ॥ सर्वनानां : सप्तम्येकवचनस्य स्थाने सित्वा इत्यादेशो भवति सव्वासित्वा-इदरमित्वा-सर्वस्मिन्-इतरस्मिन् ॥ १६ ॥
धातोभीकर्तृकर्मसु परस्मैपदम् ॥ २७ ॥ शौरसेन्या मेव । भावे-सासासि । किदाणि दासीएपुत्ता ? दुभिक्त्वकाले रुढरको विअ उदकं सासासि ऐसा सा सत्ति । किमिदानी दास्याः पुत्र ? दुर्भिक्षकाले वृद्धरत इव ऊर्द्धक शासायसे, एषा सा सेति । कतारे अज वन्दामि-आर्य वन्दे
(१) केचित्"सर्वनामा डे" सर्वनाम शब्दानां चतुर्थंकवचनस्य व इत्यादेशो भवति । सव्वव। कवरं । महवरं । तुहव। स.
स्मै । कस्मै । मह्यम् । तुभ्यम् । ततः "सिल्वो र्धात्वो"रित्यादि इत्याहुः । का० पा०॥
Aho! Shrutgyanam