SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ द्वादशपरिच्छेदः। १३५ दाधातो र्दे आदेशो भवति तिलि, दास्स इति लटिच ।। देमि=ददामि दास दास्यामि ॥ १४ ॥ डुकृषः करः ॥ १५ ॥ डुकृञ् धातोः कर आदेशो भवति । करेमि (६-४१ सू०१०) ॥ १५ ॥ स्थाश्चट्ठः ॥ १६ तिङि। एशे चालुदत्ते रुक्खवाडि आए चिढदि । स्प०)॥१६॥ स्मरतेः सुमरः ॥ १७ ॥ तिङि, स्मृधातोः केवलं मुमर इसादेशो भवति । स्मरते भरमुभरौ प्राप्तौ तदेकं भरादेशं निवर्तयति । मुमरइ-स्मरति ८-१४ सू० प० ॥ १७ ॥ दृशे पेक्खः ॥ १८ ॥ दृश् धातोः पेक्खादेशस्तिङि । पेक्ख पश्य । अरेरे पेक्ख पेक्स ओहारिओ पवहणो वच्चइ मझेण राअमग्गस्स । एदं ताव विआरह कस्स कहिं पवसिओ पवहणोत्ति ॥ १८ ॥ अस्तेरच्छः ॥ १९॥ असूधातो स्तिडि अच्छादेशो भवति ॥ १९ ॥ तिपात्थि(१) ॥ २० ॥ अस्ते स्तिपासह त्थि इत्यादेशो । भवति । अस्थि अस्ति । पसंसि, गास्थि मे वाआविहवो । प्रशंसितुं नास्ति मे वा. विभवः ॥ २० ॥ (१) "मिपि थः" । मिपिपरतः अस् धातोः थ आदेशो भवति । थम्मि । इति केचित् । का० पा० ॥ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy