________________
द्वादशपरिच्छेदः।
१३५ दाधातो र्दे आदेशो भवति तिलि, दास्स इति लटिच ।। देमि=ददामि दास दास्यामि ॥ १४ ॥
डुकृषः करः ॥ १५ ॥ डुकृञ् धातोः कर आदेशो भवति । करेमि (६-४१ सू०१०) ॥ १५ ॥
स्थाश्चट्ठः ॥ १६ तिङि। एशे चालुदत्ते रुक्खवाडि आए चिढदि । स्प०)॥१६॥
स्मरतेः सुमरः ॥ १७ ॥ तिङि, स्मृधातोः केवलं मुमर इसादेशो भवति । स्मरते भरमुभरौ प्राप्तौ तदेकं भरादेशं निवर्तयति । मुमरइ-स्मरति ८-१४ सू० प० ॥ १७ ॥
दृशे पेक्खः ॥ १८ ॥ दृश् धातोः पेक्खादेशस्तिङि । पेक्ख पश्य । अरेरे पेक्ख पेक्स ओहारिओ पवहणो वच्चइ मझेण राअमग्गस्स । एदं ताव विआरह कस्स कहिं पवसिओ पवहणोत्ति ॥ १८ ॥
अस्तेरच्छः ॥ १९॥ असूधातो स्तिडि अच्छादेशो भवति ॥ १९ ॥
तिपात्थि(१) ॥ २० ॥ अस्ते स्तिपासह त्थि इत्यादेशो । भवति । अस्थि अस्ति । पसंसि, गास्थि मे वाआविहवो । प्रशंसितुं नास्ति मे वा. विभवः ॥ २० ॥
(१) "मिपि थः" । मिपिपरतः अस् धातोः थ आदेशो भवति । थम्मि । इति केचित् । का० पा० ॥
Aho! Shrutgyanam