________________
प्राकृतप्रकाशे
कत्व इ.(१) ॥९॥ क्वा इत्यस्य इअ आदेशः । भणि । भविभ। (स्पष्ट) भणित्वा । भूत्वा ॥९॥
कृगमोदु:(२) ॥ १० ॥ आभ्यां परस्य कापत्ययस्य दुअ. इत्यादेशः । कदुअकृत्वा । गदुअ-गत्वा (स्प०)॥ १० ॥
णिजश्शसोर्वा ल्लीवे स्वरदीर्घश्च ॥ ११ ॥
नपुंसके जश्शसो णिर्भवति पूर्वस्य स्वरस्य दीर्घश्च । वणाणि-धणाणि-वनानि धनानि (२-४२ =ण शे० स्प०)॥११॥
भी भुवस्तिऊि ॥ १२ ॥ भूधातो भी भवाति तिडि । भोमि-भवामि ॥ १२ ॥
नलटि ॥ १३ ॥ भूधातो लंटि भो न भवति-भचिस्सिदि, भविष्यति ॥१३॥
ददातेर्दै(३) दहस्स लटि ॥ १४ ॥ (१) सिद्ध हेमस्तु "क्त्व इय दूणौ । ८।४।२७१ । भवतः । भोरण | भविय। हविय । होदूण ॥ पठिय पठिण | रमिय-रन्दण । पक्षे भोला । होता । पठित्ता । रन्ता इति"।
सा अहं ब्रह्मणो भविअ दाणिं भवन्तं सीसेण पडिअ विष्णेमि । तदहं ब्राह्मणो भूत्वेदानी भवन्तं शीर्षेण पतित्वाविज्ञापयामि ।
(२) गमो ड डुअ । ८।४।२७२ कडुअ । गडुअ पक्षे करिय, करिदूण । गच्छिय, गच्छिदूण।
(३) अत्र केचित् सूत्रद्वयं लिखितवन्तः। “तदस्तेदे"। तच्छन्दस्य तेदे आदेशो भवति । तेदो गदो । तेदं पुच्छ । तेदेण किदं । इति ततः "ददातेदस्य लटि" । दा धातोः दकारस्य लटि परतो दे आदेशो भवति । देस्सदि । इति च । का0 पा० ।
Aho! Shrutgyanam