________________
द्वादश परिच्छेदः । अनादौ वर्तमानयो रसंयुक्तयो स्तथयो दधौ भवतः । तस्य, मारुदिना मन्तिदो (त=द मो० संस्कृतवतू-३-३ रलोपः ५-१ ओ) यस्य, करेध (१२-१५क-कर७-३४ एत्वं) तथा प०) असंयुक्तयोरित्येव । तेन अजउत्त-हला सउन्तले इ. त्यादौ न । अनादाविति किम् । तस्स । मारुतिना मन्त्रिता । कुरुथ । तथा । आर्यपुत्र । हला माकुन्तले । तस्य ॥ ३ ॥
व्याप्ते डः ॥ ४ ॥ व्यापृतशब्दे तस्य डोमवति । पूर्वमूत्रापवादः । वावडो (३-२ यलोपः २-१५ ५ ५-१ ओ) व्यापूतः ॥ ४ ॥
पुत्रेपि कचित् ॥५॥ कचित् पुत्राब्दे ऽपि तस्य डो भवति । पुडो-(३-३रलो. पः) पक्षे पुत्तो(३-३रलोपः ३-५० तद्वि० ५-१ ओ) ॥ ५ ॥
इगृध्रसमेषु ॥६॥ गृध्रसमेषु ऋकारस्य इ भवति । गिद्धो (३-३ रलोपः (३-१ दलोपः-३-५० वि० ३-५१ धन्द ५-१ ओ) गृद्धः॥ ६ ॥ ब्रह्मण्यविज्ञयज्ञन्यकानां ण्यज्ञन्यानां जो वा ॥ ७॥
एतेषां ण्य न्याना ओ वा भवात । पैशाच्यां तु नित्यमिति विशेषः ब्रम्हओ (३-३ रलोपः ३-८ ह्मस्य विपर्ययः ५-१ ओ) विओ जो-का, (एते १०-९ । १०-१० सूत्रयोः स्प०) पक्षे-वह्मणो-विण्णो, कण्णा ३-४४ सू० द्रष्टव्यम् ॥ ७ ॥
सर्वज्ञेङ्गितज्ञयोर्णः ॥ ८॥ एतयोः संयुक्तस्यान्सयो ! भवति । सवण्णो (३-३ रलोपः ३--३ वणौ द्वि० ५-१ ओ) इंगिअण्णो (२-२ तलोपः यो० पूर्व०) ॥ ८॥ ..
Aho! Shrutgyanam