________________
१३२
प्राकृतप्रकाशे।
अथ द्वादशः परिच्छेदः।
शौरसेनी ॥१॥ अस्मिन् परिच्छेदे सर्वत्र वृत्त्यनुलब्धिर्वतते । तत्र मया यथामति भामहानुस्मृतांशैली मवलम्ब्य वृत्तिर्वितन्यते ।
शुरसेनानां भाषा शौरसेनी । सा च लक्ष्य लक्षणाम्यां स्फुटी क्रियते । इति वेदितव्यम । अधिकार सूत्र मेतदा परिच्छेद समाप्तेः ॥ १॥
प्रकृतिः संस्कृतम् ॥ २॥ शौरसेन्यां ये शब्दा स्तेषां प्रकृतिः संस्कृतम् ॥ २॥
. अनादावयुजोस्तथयोदधौ ॥ ३(१) । किम् । छाले ॥ स्कः पेक्षा चक्षोः ८।४ । २९७ मागध्या प्रेक्षे राच. क्षेश्च क्षस्य सकारा क्रान्तः को भवति ॥ जिह्वामूलीयापवादः । पेस्कदि । आचस्कदि।
अवर्णा छा ङसो डहः॥८।४।२९९ ॥
मागध्या मवात्परस्य डसो डित् आह इत्यादेशो वा भवति । हगे न एलिशाह कहि काली ॥ पक्षे हिडिम्बाए घडुक्कय शोके ण उवशमदि॥
आमो डाह वा ८।४।३००॥
मागध्या मवर्णा त्परस्य आमोऽनुनासिकान्तोडित आहादेशो वा भवति ॥ शय्यणांह सुहं । पक्षे । नलिन्दाणं । व्यात्ययात्प्राकृते ऽपि ताहँ तुम्हाहँ । अम्हाहँ । सरिआह । कम्माहं ॥
अह वयमोहगे ८।४।३०१ मागध्यामहं वयमोः स्थाने हगे इत्यादेशो भवति ॥डगे शकावदालविस्त णिवाशी धीवले। हगे शंपत्ता॥शेषं शौरसेनीवत् ॥ इति हेमः।
(१) अधिकारो ऽयम् । अत्र केचिद् "अनादावयुजः" अनादौ वर्तमाना वर्णाः सर्व असंयुक्ताः प्रयोक्तव्याः॥ कसणो । पणयं । कृष्णः । पण्यम् । इति । ततः "तथयोर्दधौ" इति च छेदेन व्याख्यातवन्तः। का० पा०
Aho! Shrutgyanam