SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३२ प्राकृतप्रकाशे। अथ द्वादशः परिच्छेदः। शौरसेनी ॥१॥ अस्मिन् परिच्छेदे सर्वत्र वृत्त्यनुलब्धिर्वतते । तत्र मया यथामति भामहानुस्मृतांशैली मवलम्ब्य वृत्तिर्वितन्यते । शुरसेनानां भाषा शौरसेनी । सा च लक्ष्य लक्षणाम्यां स्फुटी क्रियते । इति वेदितव्यम । अधिकार सूत्र मेतदा परिच्छेद समाप्तेः ॥ १॥ प्रकृतिः संस्कृतम् ॥ २॥ शौरसेन्यां ये शब्दा स्तेषां प्रकृतिः संस्कृतम् ॥ २॥ . अनादावयुजोस्तथयोदधौ ॥ ३(१) । किम् । छाले ॥ स्कः पेक्षा चक्षोः ८।४ । २९७ मागध्या प्रेक्षे राच. क्षेश्च क्षस्य सकारा क्रान्तः को भवति ॥ जिह्वामूलीयापवादः । पेस्कदि । आचस्कदि। अवर्णा छा ङसो डहः॥८।४।२९९ ॥ मागध्या मवात्परस्य डसो डित् आह इत्यादेशो वा भवति । हगे न एलिशाह कहि काली ॥ पक्षे हिडिम्बाए घडुक्कय शोके ण उवशमदि॥ आमो डाह वा ८।४।३००॥ मागध्या मवर्णा त्परस्य आमोऽनुनासिकान्तोडित आहादेशो वा भवति ॥ शय्यणांह सुहं । पक्षे । नलिन्दाणं । व्यात्ययात्प्राकृते ऽपि ताहँ तुम्हाहँ । अम्हाहँ । सरिआह । कम्माहं ॥ अह वयमोहगे ८।४।३०१ मागध्यामहं वयमोः स्थाने हगे इत्यादेशो भवति ॥डगे शकावदालविस्त णिवाशी धीवले। हगे शंपत्ता॥शेषं शौरसेनीवत् ॥ इति हेमः। (१) अधिकारो ऽयम् । अत्र केचिद् "अनादावयुजः" अनादौ वर्तमाना वर्णाः सर्व असंयुक्ताः प्रयोक्तव्याः॥ कसणो । पणयं । कृष्णः । पण्यम् । इति । ततः "तथयोर्दधौ" इति च छेदेन व्याख्यातवन्तः। का० पा० Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy