________________
१२९
एकादशरिच्छेदः। र्यकारजकारयोः स्थाने स्पो भवति । कय्ये (संयोगेहस्वः ११-१० एत्सम) दुय्यणे । (२-४२ =ण पूर्ववत् एत्वम्) कार्यम् । दुर्जनः ॥७॥
क्षस्य स्कः ॥ ८ ॥ क्षस्य स्थाने स्ककारो भवति । लस्को। दस्के (पलिचएषत् रस्क ११-३ स-श एवं माशेवत् एवं दस्के) । राक्षसः । दक्षः ॥८॥
. अस्मदः सौ हके हगे अहके ॥ ९ ॥
अस्मदः स्थाने सौ परतो हके, हगे, अहके इमेत आदेशा भवन्ति । हके, हगे, अहक भणामि । (१०) अहं भवामि ॥९॥
अत इदेतो लुक् च(२) ॥ १० ॥ सावित्यनुवर्तते अकारान्ताच्छन्दात्सौ परत इकारैकारो भवतः पक्षे लोपश्च । एशि (एतत्सूत्रेण इकारैकारौ पक्ष लुप्यते ११-३ ष-श-) लाआ (राजा इत्पत्र रसोर्लचौ इति हेम० व्याकारणानुसारं रम्ल क्षे० ५-३६ ५० स्प०) एशे (एशिवत् शकारः यो० स्प०) पुलिशे (लाभावत् लकारः शे० पू०)। एष राजा । एष पुरुषः ॥ १० ॥
क्तान्तादुश्च ॥ ११ ॥ तप्रत्ययान्ताच्छन्दात्सो परतः उकारश्च भवति । चकाराद इदेतो लुक् प । हशिदु, हशिदि, हशिद, । (अकारः पूर्ववत् शे० प० पू०) हसितः ॥ ११ ॥
उसो हो वा दीर्घत्वं च ॥ १२॥ खसः षष्ठयेकवचनस्य स्थाने हकारादेशो वा भवति तत्संयोगे च दीर्घत्वम् । पुलिशाह (पुलिशवत् र=ल शकारश्च शे० स्प०)
१७
Aho! Shrutgyanam