SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे अथैकादशः परिच्छेदः । ___ मागधी ॥ १ ॥ मागधानां भाषा मागधी, लक्ष्यलक्षणाभ्यां स्कुटीक्रियते ॥१॥ प्रकृतिः शौरसेनी ॥२॥ अस्या मागध्याः प्रकृतिः शौरसेनी(१) इति वेदितव्यम् ॥२॥ षसोः शः ॥ ३ ॥ पकारसकारयोः स्थाने शो भवति । माशे । विलाशे। (स्प०) मापः । विलासः ॥ ३ ॥ जो यः ॥ ४ ॥ जकारस्य यकारो भवति । यायदे । (पायो ग्रहणात् २-२ यलोपो न १२-३ त-द) जायते ॥ ४ ॥ चवर्गस्य स्पष्टता तथोच्चारणः ॥ ५ ॥ चवों यथा स्पष्टस्तथोच्चारणो भवति । पलिचए(रसोलशौ ८ । ४ । २८० हेम० स० -ल २-२ यलोप एत्वं पूर्ववत्) गहिदच्छले (२-२७ -अ १२-३ तद शे० पू० ) वियले (११-४ ज=य शे० पू०) णिज्यले । एत्वं पूर्ववत शे० ३-५१ मू० स्प०) परिचयः । गृहीतच्छलः । विजलः । निर्झरः ॥५॥ हृदयस्थ हडक्कः ॥६॥ हदयस्य स्थाने हडको भवात । हडक्के आलले मम (स्पष्ट०) हृदये आदरो मम ॥ ६॥ यजयोर्य:(२) ॥७॥ (२) प्राकृतस्याप्यत्र ग्रहणं वेदितव्यम् । (२) कचिद् ज, इति पाठ स्तन्मते । कजं दुजनो इति । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy