________________
प्राकृतप्रकाशे
अथैकादशः परिच्छेदः ।
___ मागधी ॥ १ ॥ मागधानां भाषा मागधी, लक्ष्यलक्षणाभ्यां स्कुटीक्रियते ॥१॥
प्रकृतिः शौरसेनी ॥२॥ अस्या मागध्याः प्रकृतिः शौरसेनी(१) इति वेदितव्यम् ॥२॥
षसोः शः ॥ ३ ॥ पकारसकारयोः स्थाने शो भवति । माशे । विलाशे। (स्प०) मापः । विलासः ॥ ३ ॥
जो यः ॥ ४ ॥ जकारस्य यकारो भवति । यायदे । (पायो ग्रहणात् २-२ यलोपो न १२-३ त-द) जायते ॥ ४ ॥
चवर्गस्य स्पष्टता तथोच्चारणः ॥ ५ ॥ चवों यथा स्पष्टस्तथोच्चारणो भवति । पलिचए(रसोलशौ ८ । ४ । २८० हेम० स० -ल २-२ यलोप एत्वं पूर्ववत्) गहिदच्छले (२-२७ -अ १२-३ तद शे० पू० ) वियले (११-४ ज=य शे० पू०) णिज्यले । एत्वं पूर्ववत शे० ३-५१ मू० स्प०) परिचयः । गृहीतच्छलः । विजलः । निर्झरः ॥५॥
हृदयस्थ हडक्कः ॥६॥ हदयस्य स्थाने हडको भवात । हडक्के आलले मम (स्पष्ट०) हृदये आदरो मम ॥ ६॥
यजयोर्य:(२) ॥७॥ (२) प्राकृतस्याप्यत्र ग्रहणं वेदितव्यम् । (२) कचिद् ज, इति पाठ स्तन्मते । कजं दुजनो इति ।
Aho! Shrutgyanam