________________
दशमः परिच्छेदः ।
१२७
५-२९ हस्तः शे० १०-५ सू० १०) ॥ १४ ॥
इति भामहकृते प्राकृनप्रकाशे पैशाचिको नाम
___ दशमः परिच्छेद:(१)॥ (१) ज्ञाञः पैशाच्याम् ८ । ४ । ३०३ ॥ अभि म । पुनकम्मो । पुजाहं । कञका । लोलः ॥ ८१४। ३०८ ॥ लकारस्य लकार एव । सोलं । कुलं । सलिलं ॥ नकगजादिषट्शम्यन्तसूत्रोक्तम् ८ । ४ । ३२४ । इति सूत्रणप्रायो द्वितीय परिच्छेदस्थ कार्याभावोऽत्रज्ञेयः। यथा सुबुसा। क्वचित्तृतीयस्यापि । तेन भगवती पव्वतीत्यादौ न तलोपः। पताका । वेतसो इत्याद्यपि चसिद्ध्यति । तथा च मकरकेतू-सगरपुत्तपयनं । विजयमेनेनलपितमित्यादिसङ्गच्छते । शपोः सस्तु भवात “शषोः सः" ८।४।३०९ । इति पुनः सूत्राऽऽरम्भाद् ।
हृदयेयस्य पः ८ । ४ । ३१० । हितपकं । किंपि किंपि हितपके अत्थं चिन्तयमानी। टोस्तु वी ८।४ । ३११ । कुतुम्बकं-कुटुम्बकं ।
धून त्थूनौ ष्टुः ८ । ४ । ३१३ नळू-नत्थून । तधून तत्थुनर्य-स्न-टां रिय-सिन-सटाः काचत् । ८।४।३१४ ॥ यथा संख्यम् । भार्या । भारिया ॥ स्नातम् । सिनातम्॥ कष्टम् कसटम् ॥ काचदिति किम् सुजो-सुनुला-तिहो इत्यादि । सूर्यः । स्नुषा । दिष्टम् । ___ याहशादे र्दु स्ति,-८ । ४ । ३१७-यातिसो-तातिसो-केतिलोएतिलो-युह्माातसो-अह्मातिसो । यादृशः। तादृशः। कीदृशः । एताहशः । युस्मादृशः । अस्मादृशः। अन्याहशस्य तु असा शो इति
शेषं शोरसेनीवदवगन्तव्यम् । हमस्तु पैशाची, शुद्ध चूलिका भेदेन द्विधा भित्त्वा
वर्गाणा मिति प्रतिपादितं कार्य चूलिका विषयकं मन्यते । पैशाच्यां दकारस्य तकार विधानार्थ 'तदोस्तः' ८ । ४ । ३०७ सूत्र मेव पठितवान्, मतन परवसो मदन परवशः। इति। अत एवपैशाच्यां संगर पुत्तवचनं । भगवती त्याशुदाजहार । तत्र रस्य लोवेति भेद-मेकमित्थ मुदाजहार । 'उच्छलन्ति समुदा सइला नि. पतन्ति तं हलं नमथ' इति । अन्यत् पूर्ववत् ।
Aho! Shrutgyanam