________________
प्राकृतप्रकाशे
ज च ॥११॥ जशब्दस्य शौरसेनीसाधितस्य च इत्ययमादेशो भवति । कञ्चं । (१)कार्यम् ॥ ११ ॥
राज्ञो राचि टाङसिङडिंषु वा ॥ १२ ॥
राजनशब्दस्य ढा, डसि, डम, ङि,इत्येतेषु परतो राचि इसयमादशो वा भवति । राचिना (५-४१टा=णा कृते१०-५णा= ना(२)शे० प०) रक्षा (राज्ञा अत्र १०-२ ज्ञा-आहस्वः संयोग इति हस्वः एवमग्रेऽपि) । राचिनो (५-३८ ङसि, सम्=णो(३) १०-५ णोनो) रनो राचिनि, रनि । (राचि-ड ५-३८ डि णो यो० पू०) राज्ञः । एतेष्विति किम् । राचा । राचान । रओ (राजा इत्ययुक्तस्य १०-३ मू० जा=चा एवं राजानं=राचानं । राज्ञः १०-९ ज्ञ-अ ॥ १२ ॥
वस्तूनं ॥ १३ ॥ स्थापत्ययस्य स्थाने तूनं इसयमादेशो भवति ॥ १३ ॥
दातूनं (दाधातोः क्त्वास्थाने तुनमादेशः) कातूनं (८१७ कञ्-का शे० पू०) घेतूनं (८-१६ग्रह-येत शे०५०)
हृदयस्य हितअकं ॥ १४ ॥ इति वररुचिकृते प्राकृतसूत्रेषु दशमः परिच्छेदः ॥ हृदयशब्दस्य हितअकं निपात्यते । हितअकं हरसि मे तलुनि (१-२७ऋ-अ ७-२ थाम्, सिप्ससि । मे, तत्समः तलुनि - (१)३-१७ प्रतिपादितस्येत्यर्थः तत्र ज इति पाठान्तरं दृश्यते । प्राकृतस्य शौरसेनी व्यवहारस्य प्रायशो दर्शनाचा
(२) लक्षणिकस्याऽपोति साम्प्रदायिकाः। (३) तत्र उस ग्रहणान्ङसे रपि ग्रहणं ।
Aho! Shrutgyanam