________________
अष्टमः परिच्छेदः ।
११३
वञ्चे स्तु-वेहवइ । वेलवइ जूरवइ । उमच्छ । वश्चइ ॥ सिञ्चेश्व-सिञ्चइ । सिम्पइ । सेअइ॥ गर्जेधुंकः ।। ९८ ॥ बुक्कइ । गजइ । वृष ढकः ॥ ९९ ॥ ढिका । वृषभोगर्जतीत्यर्थः । राजेः रग्घ-छ ज-लह-रीर-रेहाः ॥ १००॥ अग्घद । इत्यादि ॥
मस्जे राउड्ड-णि उडु-शुद्ध-खुपाः ॥ १०१ ॥ आउड्डइ । इत्यादि। पक्षे । सजइ॥
पुओसरोल वमालो ।। १०२ ॥ आरोलइ । इत्यादि । तिजेरोसुकः ॥ १०४ ॥ ओलुवाद ।।
मृजे साघुस-लु - छ-धूम-:-पुस-सुह-सुल--रोसाणाः ॥ १०५ ॥ उग्घुसइ । इत्यादि । पक्ष । मजद।
भने र्वमय-मसुर-मूर-सूर-सूड-विर-पविरञ्ज-करञ्ज-नीरजाः ॥ १०६॥ वेमयइ इत्यादि पशे-भाइ। अत्रजेस्तु पडि अम्गाद। अणुकच्चइ ॥
युजो जुन-जुज-जपाः ॥ १०९ ॥ जुाद । इत्यादि ॥
भने भुज-जिग-जेल-कलापह-समाण-चम-वाः ॥११०॥ गुज । ३ दि उन युक्तस्य तु कम्मवइ । उपलुसर ॥ घटे। गढ । घडइ । सम्पूर्वस्य तु सङ्गलइ । सडइ ॥
हासेन स्फुरे मुरः ॥ ११४ ॥ मुरइ । हासेन स्फुटतीत्यर्थः ॥
तुडे स्ताड-तुझ खुः-खुद-उलुङ-उल्लुक-णिलुक-लुकउल्लूराः ॥ ११६ ॥ ताडद इत्यादि । पक्ष तुडद॥
धू! घुल-घोल-घुम्म-पहल्लाः ॥ ११७ ॥ घुलइ इत्यादि । ग्रन्थेः- गण्ठइ । गण्ठी ॥
मन्थे घुसल-विरोलौ ॥१२१॥ पक्षे मन्थह ॥ हादेः-अवअच्छद । हादते । हादयति वा ॥ खिद्यते-जूरइ । विसूरह । रिवज ॥
नेः सदो मजः ॥ १२३ ॥ निपूर्वस्य सदो मज इत्यादेशो भवति । अत्ता एत्थ णुमजइ॥हे.
छिदे र्दुहाव-णिछल-णिझोड-णिबर-णिल्लूर-लूराः ॥ १२४॥ दुहावइ । इत्यादि । पक्ष। छिन्दइ ।। आङ् पूर्वस्य तु ओअन्दइ । उद्दालइ॥
मृदो मल-मढ-परिहद-खड्डु-चड-मड-पन्नाडाः ॥१२६॥ मल।। इत्यादि ॥ स्पन्देः-चुलुचुलइ । पन्दइ । विसंवदेः-विअट्टइ । विलो.
Aho! Shrutgyanam