________________
प्राकृतप्रकाशे
वावम्फा । श्रमंकरोति ॥ मन्युनौष्ठमालिन्येणिव्वोलः ॥ ६९ ॥ गिबोलई । मन्युना ओष्ठं मलिनं करोति ।
शैथिल्यलम्बने पयल्लः ॥ ७० ॥ पयल्लइ । शिथिली भवति । लम्बते वा। क्षुरेकम्मः ॥ ७२ ॥ कम्मइ । क्षुरं करोतीत्यर्थः ॥ चाटौ गुललः ॥ ७३ ॥ गुललइ । चाटुकरोतीत्यर्थः । निष्पतनविषयस्य तु णीलुञ्छ । स्मरेझर-झूर-भल लठ-विम्हर-सुमर-पपर वम्हुहाः ॥ ७४ ॥
झरइ । झूगइ । भरइ । भलइ । लठइ । विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ ॥
चिपूर्वकस्य तु पम्हुसइ । विम्हरह । वीसरह ।। व्याहः कोक्कापक्की ॥ ७६ ॥ कोक्का । इस्वत्वे तु कुक्का । पाका । पक्ष वाहरइ ।। प्रसरेः पयल्लोवल्लौ ॥ ७७ ॥ पयल्लइ । उवेल्लइ । पसरइ । गन्धविषये तु महमहइ मालई । मालई गन्धो पसरह ॥ जाग्रे जग्गः ।। ८०॥ जग्गइ ! पक्षे । जागरइ ॥ व्याप्रेराअडुः ॥ ८१ ॥ आअहुइ । वावरेइ॥ आहङः सन्नामः ॥ ८३॥ सन्नामइ । आदरइ॥ अवतरतेस्तु ओहइ । ओरसइ । ओअरह ॥ पचेः सोल्ल पहल्लौ ॥ ९०॥ सोल्लइ । पउल्लइ । पयः॥ मुचेश्च-छड्डइ । अवहेडइ । मेल्लइ । उस्सिका । रेअवइ । णिलुछइ । धंसाडइ । पक्षे । मुअइ ॥
दुःखेः णिव्वलः ॥९२ ॥ णिवलेइ । दुःखं मुञ्चतीत्यर्थः ॥
Aho! Shrutgyanam