________________
अष्टमः परिच्छेदः ।
ते।८।३ । १५६ । ते परत अत इत्वं भवति । हसिकं । पढि अं। अदेल्लुक्यादेरत आः । ८।३। १५३ । णेरदेल्लोपेषु कृतेषु आदरकारस्थ आ भवति । अति, पाडइ । मारइ । एति, कारइ । खामेइ । लुकि, कारिअं। खामि । काअिइ । खामी । कारिजइ। खामिजइ। अदल्लकीतिकिम् ।
कराविजइ । करावीअइ । आदेरिति किम् । सङ्गामेह । इह. व्यवहितस्य मा भूत् । कारिअं । इहान्त्यस्य मा भूत् । अत इति किम् । दूसेइ।
केचित्तु आवे आव्यादेशयोरप्यादेरत आस्वमिच्छन्ति । कारा. वेद । दासाविओ जणो सामलीए ।
णरदेदावावे । ८।३। १४९ ।
णेः स्थाने अतु, एत्, आव, आवे एते चत्वारआदेशा भवन्ति । दरिसइ । कारेइ । करावइ । करावेइ । हासेइ । हसावइ । हसावेइ । घडलाधिकारात । कचिदेनास्ति । जाणावेइ । कचिद् आवे नास्ति ।
पाएइ । भावेइ। दृशिवचे डोंस-डुच्चं । ८ । ३ । १६१ ।
दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस दुरुच इत्या. देशौ भवतः । ईअ इजापवादः । दीसइ । बुच्चइ ।
सी-ही-हीअ भूतार्थस्य । ८।३ । १६२।
भूतेर्थेविहितोऽद्यतनादिः प्रत्ययो भूतार्थः। तस्य स्थाने-सीही-हीअ इत्यादेशा भवन्ति । उत्तरत्र व्यञ्जनादीअ(१) विधानात्स्व. रान्तादेवायं विधिः । कासी । काही । काही । ____अकार्षीत् । अकरोत् । चकारवेत्यर्थः । एवं ठाली । ठाही । ठाही।
कृदोहं । ८।३ । १७०। (१) "व्यअनादी" इत्यनेन-हुवीअ ! (अभूत्-अभवत्-वभूव) । अच्छीअ । (आसिष्ट आस्त-आसां चके) इत्यादिषु व्यञ्जनान्ता दी. .अ विधानं वेदितव्यम् । प्राकृत प्रकाशे चैतद् ७-२३ सूत्रे स्पष्ठम् ।
Aho! Shrutgyanam