SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः । ते।८।३ । १५६ । ते परत अत इत्वं भवति । हसिकं । पढि अं। अदेल्लुक्यादेरत आः । ८।३। १५३ । णेरदेल्लोपेषु कृतेषु आदरकारस्थ आ भवति । अति, पाडइ । मारइ । एति, कारइ । खामेइ । लुकि, कारिअं। खामि । काअिइ । खामी । कारिजइ। खामिजइ। अदल्लकीतिकिम् । कराविजइ । करावीअइ । आदेरिति किम् । सङ्गामेह । इह. व्यवहितस्य मा भूत् । कारिअं । इहान्त्यस्य मा भूत् । अत इति किम् । दूसेइ। केचित्तु आवे आव्यादेशयोरप्यादेरत आस्वमिच्छन्ति । कारा. वेद । दासाविओ जणो सामलीए । णरदेदावावे । ८।३। १४९ । णेः स्थाने अतु, एत्, आव, आवे एते चत्वारआदेशा भवन्ति । दरिसइ । कारेइ । करावइ । करावेइ । हासेइ । हसावइ । हसावेइ । घडलाधिकारात । कचिदेनास्ति । जाणावेइ । कचिद् आवे नास्ति । पाएइ । भावेइ। दृशिवचे डोंस-डुच्चं । ८ । ३ । १६१ । दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस दुरुच इत्या. देशौ भवतः । ईअ इजापवादः । दीसइ । बुच्चइ । सी-ही-हीअ भूतार्थस्य । ८।३ । १६२। भूतेर्थेविहितोऽद्यतनादिः प्रत्ययो भूतार्थः। तस्य स्थाने-सीही-हीअ इत्यादेशा भवन्ति । उत्तरत्र व्यञ्जनादीअ(१) विधानात्स्व. रान्तादेवायं विधिः । कासी । काही । काही । ____अकार्षीत् । अकरोत् । चकारवेत्यर्थः । एवं ठाली । ठाही । ठाही। कृदोहं । ८।३ । १७०। (१) "व्यअनादी" इत्यनेन-हुवीअ ! (अभूत्-अभवत्-वभूव) । अच्छीअ । (आसिष्ट आस्त-आसां चके) इत्यादिषु व्यञ्जनान्ता दी. .अ विधानं वेदितव्यम् । प्राकृत प्रकाशे चैतद् ७-२३ सूत्रे स्पष्ठम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy