________________
प्राकृतप्रकाशे
सिनास्तेः सिः । ८।३।१४६ । सिना द्वितीयत्रिकादेशेनसह अस्तेः सिरादेशोभवति ॥ निहरो जं सि । सिनेति किम् । से आदेशे सति अस्थि तुमं । गुर्वादेविर्वा । ८ । ३ । १५० । गुर्वादेणैः स्थाने अवि इत्यादेशो वा भवति । शोषितम् । सोसविरं । सोसिअं । तोषितम् । तासविरं। तोसिअं । भ्रमेराडो वा । ८।३। १५१ । भ्रमेः परस्य णे राड आदेशो वा भवति॥ भमाडेह । पक्षे भामेइ । भमावइ । भमावेइ । (श्रमयति)। दुसु मु विध्यादिष्वेकस्मि त्रयाणाम् । ८।३।१७३।
विध्यादिश्वर्थत्पन्नानामेकत्वेऽर्थे वर्तमानानां त्रयाणामपित्रि. काणां स्थाने यथासंख्यं दु, सु,-मु, इत्येते आदेशा भवन्ति ॥
हसउ सा । हससु तुम । हसामु अहं । दकारोश्चारणं भाषान्तरार्थम् ।
सोहिर्वा ! ८१३ । १७४। पूर्व सूत्र विहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि । देसु। अत इजस्विजही जे-लुको बा । ८.३ । १०५ ।
अकारात्परस्य सोः इजसु, इजहि, इजे इत्येते लुक् च आदेशा घा भवन्ति । हसेजसु । हसेजहि । हसेजे । हस । पक्षे हससु ! अत इति किम् । होसु।
क्रियातिपत्तः । ८।३। १७९ । क्रियातिपत्तेः स्थान ज, जावादेशौ भवतः। होज, होजा ! अभविष्यदित्यर्थः । जइ होज वणणिजो। न्त-माणौ । ८।३।८०। क्रियातिपत्तेः स्थाने न्त, माणी आदेशौ भवतः। होन्तो । होमाणी । अभविष्यदित्यर्थः। क्याडो ये लुक । ८ । ३ । १३८ । फ्यङन्तस्य क्यजन्तस्य वा सम्बन्धिनोयस्य लुग भवति ।
गरु आइ । गरु आअइ । अगुरुगर्भवति । गुरुरिवाचरतिवेत्यर्थः । क्यच : लोहिआइ । लोहिआ अइ ।
Aho! Shrutgyanam