________________
णिज्जइ । धुन्बइ, द्धिर्ज्ञेया ॥ ५७ ॥
अष्टमः परिच्छेदः ।
१०३
धुणिज्जड़ (१) पूर्ववत् सर्वेषां सि
गमादीनां द्वित्वं वा ॥ ५८ ॥
गमादीनां धातूनां द्वित्वं वा भवतेि । गम्म, ( स्पष्टं ) गमज्जइ । (७-३३ भविष्यति गमोऽकारस्येत्वं ७ - २१ मध्येज्ज ७- १ =३ एत्रमुत्तरत्रापिज्ञेयम्) रम्मइ, रमिज्जइ । हस्पइ, इसिज्ज | गम्यते रम्यते हस्ते ।। ५८ ।।
लिहेर्लिज्झ (२) || ५९ ॥
लिह आस्वादने अस्य धातोर्लिज्झो भवति भावकर्मणोः । लिज्झइ (३) (रूप० ७-१० = ३) ॥ ५९ ॥
कोहरकीरौ ॥ ६० ॥
हृञ् हरणे, डुकञ् करणे अनयोर्होरकीरौ भवतोभावकर्मणोरर्थयोः । हीरइ | की रई ( ४ ) ( स्प० पू० ) ॥ ६० ॥ ग्रहदों वा (५) ॥ ६१ ॥
aaaaa भवति भावकर्मणोरर्थयोः गाहिज्जइ, गहिज्जइ ( ६ ) (३-४ रलोप विकल्पेनदीर्घकृते अग्रे गमिज्जइत्रत ) ॥ ६१ ॥
(१) श्रूयते - ह्रयते-जीयते - लूगते, धूयते । (२) लिहेर्ज :- लिज्जइ । का० पा० (३) लिह्यते ।
(४) हियते - क्रियते ॥ कचित् "ज्ञो णजणवी वा" शाइत्यस्य धाताः णज, णव इत्यादेशौ भवतः भावकर्मणोः । णजइ । णवइ । पक्षे जाणिजइ-तुणिजः । ज्ञानृत्योपजणहौ । अनयो र्भावे णज णट्टौ भवतः । णजइ । णट्टइ । ज्ञायते । नृत्यते । का० पा० इत्यधिकः । (५) ग्रहेर्वा वेत्थ | वेत्थइ - गोहिजइ-गृह्यते । (६) गृह्यते ।
Aho! Shrutgyanam