________________
प्राकृतप्रकाशे
केन दिण्णादयः (१) ॥ ६२ ॥ दिण्ण, इत्येवमादयः क्तप्रत्ययेन सह निपात्यन्ते । दाने, दिण्णं । (स्प०) रुदिर, रुग्ण । (पूर्व० स्प० ) त्रसी (२), दित्थं (३) । (१०) दद्द, दर्द (४) । रञ्जि, रसं (५) । (पू० स्प०) ।। ६२ ।।
१०४
खिर्विरः ॥ ६३ ॥
खिद दैन्ये, अस्य विनूरो भवति । विरह । (स्पष्टं अवोदाहरणमूतेप्राकृतपद्यखण्डे 'विरहण, बाला, इत्येतौशब्दौ संस्कृते प्राकृतसमो शेषो महिलावत ) विरहेण त्रिमूर बाल। (६) ।। ६३ ॥
क्रुधेर्जूरः (१) ॥ कुत्र कोपे, अस्य जुरो भवति ।
शे० स्प० ) ।। ६४ ॥
चर्चे चंपः ॥
चर्च अध्ययने, अस्य धातो
( स्पष्टम) ॥ ६५ ॥
६४ ॥
जुरई ( ८ ) ( पू० ति, त
६५ ॥
पो भवति । चंपई (२)
ब्रसेर्वज्जः ॥ ६६ ॥
त्रसी उद्वेगे, अस्य धातोर्वज्जो भवति । वज्जइ (१०) (५०
(१०) ।। ६६ ।।
(१) दिणादय इत्यपि दिणं रुणं । का० पा०
(२) त्रास तित्थं तत्थं । का० पा०
(३) (हित्यंव्रीडितभीतयोः) ।
(४) दट्ठे - इढढं-ढं । का०पा०
(५) रन्तं - रतं - रज्जं । दत्तं रुदितं- त्रस्तं दग्धं रक्तं । का० पा०
( ७ ) झूट |
( ८ ) कुद्ध्यति ।
(६) खिद्यति । (९) चर्चयते ।
( १० ) त्रस्यति त्रसति ।
Aho! Shrutgyanam