SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०२ "प्राकृतप्रकाशे क्वः शेषस्य वस्यस्थाने ऊणादेशः) भोत्तुं, भोत्तव्यं । विदः, वेत्तूण (दलोपे ३-१ कलोप ३-५० तद्वि० ४-२३ वा-ऊण, गुणः पूर्ववत) वेत्तु (पूर्ववदगुणे कृते जलोपे च शेषभूत तुमनस्त कारस्य ३-५० द्वि० ४-१२ मत्रि०) वेत्तव्यं (३-२ यलोप: ३.५० वद्वि० ४-१२ मवि०) । रुदः, रोतूण, रोत्तुं (भोत्तुंभोत्तव्यं वत) रोत्तव्य() (भोत्तूसावा) ॥ ५५ ॥ श्रुहुजिलूधुवां णोऽन्त्ये ह्रस्वः(१) ॥ ५६ ।। श्रु श्रवणे, हु दानादाने(२), जि जये, लून छेदने(३), धून कम्पने, इसनेषामन्ते णः प्रयोक्तव्यः दीर्घस्य इस्त्रो भवति । मुणइ । (२-४३ श्न ३-३ रलोपः ७-१ ति=इ शे० स्प०) हुणइ । जिणइ । लुणइ । धुणइ(४) (स्पष्टाः पू०) ॥५६॥ भावकर्मणोर्वश्च ॥ ५७ ॥ एषां भावकर्मणोरन्त्ये व्य शब्द: प्रयोक्तव्यः चकारात् ण. श्च । मुम्बइ, (२-४३ श-स ३-३ रलोपः बायोगे संयोग ८ । ८ । २२७ हेम. मु. इस्त्र. ७-१ तिम्इ) मुणिज्जइ (८-५६ णत्वे हवे च कृते ७-३३ अ-इ, इति मुण==मुणिजाते ७-२१ धातु प्रत्यययो मध्येज ७-१ त=३) । हुबइ, हुणिज्जइ । जिम्बइ, जिणिज्जइ । लुबड, लुमन्त्यस्य का, तुम्, तव्येषु तो भवति । एषः प्रकारः शोभन: प्रतिभाति व ऊणः इति का-ऊण, पुनस्तकारस्य द्वित्वादि सर्व सुघटमिति । रोदितुम्-रोदितव्यम् । (१) श्रु हुजि मुधु णो ह्रस्व श्च । का० पा०। (२) हुदानादनयोः । का० पा० (३) मुङ शब्दे इत्यधिकः मुणह-मवते । का० पा. (४) शृणोति । जुहोति । जयति । लुनाति । लुनीते धुनोति । धवते । इत्यादयः। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy