________________
अष्टमः परिच्छेदः । ९९ भिदिच्छि दोरन्त्यस्य न्दः ॥ ३८ ॥ भिदिर (१), छिदिर(२) एतयोरन्यस्य दो भवति । भिन्दइ । छिन्दइ(३) (४-१७ वर्गान ७-१ ति-इ) ॥ ३८॥
क्यथः ॥ ३९ ॥ कवथ निष्पाके, अस्य धातोरन्त्यस्य दो भवति । कढइ(४) (पू० स्प०) ॥ ३९ ॥
वेष्टेश्च(५) ॥ ४० ॥ वेष्ट वेष्टने, अन्य धानोरन्यस्य ढो भवति । वेड्ढइ(6) (= आदेशत्वात् ढद्वि० ३-५१ - ७-१ नि-इ) । योगविभाग उत्तरार्थः ॥ ४० ॥
उत्समोलः ॥ ४१ ॥ उत्संभ्यामुत्तरस्य वेष्टेरन्त्यस्य लो भवति । उल्लइ, सं. वेल्लइ(७) (३-१ तलोपः ३-५० वद्रिः ष्टल, आदेशत्वात ३-५० लाद्व० शे० पू०) ॥ ४१ ॥
रुदेवः ॥ ४२ ॥ रुदिर् अस्य धातोरन्यस्य वो भाति । रूपइ(८) (इरिट दु: व ७-१ति-इ)॥ ४२ ॥
उदो विजः ॥ ४३ ॥ उत्पूर्वस्य विजेरन्यस्य वकारो भवति उभिवइ(१) (२-२ तलोपः ३-५० वद्वि० शे० पू०प०)॥ ४३ ॥
(१) पूर्वापरशैलोदर्शनात् (विदारणे) इत्यर्थनिर्देशोले खसम्रमा त्रुटितः स्याद् इति प्रतीयते । (२) अत्रापि (छेदने) इत्युचितः।
(३) भिनत्ति, भिन्ते । छिनत्ति, न्ते (४) क्वथति,। (५) कचित् चकारात ठो भवति टश्च । वेढइ, वेउइ, वेट इत्युदारणानि इत्याधिकः ।
(६) वेष्टते । (७) उद्वेष्टते। (८) रोदिति। (२) उद्विजते ।।
Aho! Shrutgyanam