SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे वृधेः ॥ ४४ ॥ वृधु वेधने अस्य धातोरन्यस्य दो भवति । बडूढइ (१) (१-२७ ऋ =अ (धू) तस्य आदेशत्वात् ३ २० द्वि० शे० पू० ||४४ || हन्तेः ॥ ४५ ॥ इन्तेरन्यस्य म्मो भवति । हम्म (२) (स्पष्टम् ) ।। ४५ ।। रुषादीनां दीर्घता ॥ ४६ ॥ १०० रुषादीनां दीर्घता भवति | रूमइ । तूमइ | सूसइ (२-४३ स एवं सर्वत्र शे० स० पू० ) । रुष्यति, तुष्यति, शुष्यति ||४६ || वो व्रजनृत्योः ॥ ४७ ॥ व्रज, नृती, अनयोरन्त्यस्य चो भवति । वच्चइ (३) (३-३ रलोपः शे० पू० ) णचर (४) (१-२७ ऋ =अ २--४२ नू=णू शे० स्प० ति = इ पू० ) ॥ ४७ ॥ युधबुध्योः ॥ ४८ ॥ युध संप्रहारे, बुधअवगहने, अनयोरन्त्यस्य झो भवति । जुज्ज्ञइ । बुज्झइ(५) (धू=झू, आदेशलात् ३-५० झद्वि० ३-५१ ब्लू =ज् शे० स्प० ) ॥ ४८ ॥ रुभौ (६) । ४९ ॥ रुधिर् [अस्य* धातो] रन्त्यस्य न्धुम्भौ भवतः । रुन्ध, रुम्भ ( 9 ) (इरिघ्= पर्यायेण व म्भ- १-१ तिर ४-१७ वर्गान्त० ) ॥ ४९ ॥ • (३) ब्रजति, (४) नृत्यति, (६) रुघेर्धस्सौ=सम्सइ । का० पा० । (७) रुणद्धि, रुन्धे । (२) हन्ति । (१) वर्द्धते । (५) युज्यते, यते । * [ ] अयं पाठो न लभ्यते । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy