________________
प्राकृतप्रकाशे
वृधेः ॥ ४४ ॥
वृधु वेधने अस्य धातोरन्यस्य दो भवति । बडूढइ (१) (१-२७ ऋ =अ (धू) तस्य आदेशत्वात् ३ २० द्वि० शे० पू० ||४४ || हन्तेः ॥ ४५ ॥
इन्तेरन्यस्य म्मो भवति । हम्म (२) (स्पष्टम् ) ।। ४५ ।। रुषादीनां दीर्घता ॥ ४६ ॥
१००
रुषादीनां दीर्घता भवति | रूमइ । तूमइ | सूसइ (२-४३ स एवं सर्वत्र शे० स० पू० ) । रुष्यति, तुष्यति, शुष्यति ||४६ || वो व्रजनृत्योः ॥ ४७ ॥
व्रज, नृती, अनयोरन्त्यस्य चो भवति । वच्चइ (३) (३-३ रलोपः शे० पू० ) णचर (४) (१-२७ ऋ =अ २--४२ नू=णू शे० स्प० ति = इ पू० ) ॥ ४७ ॥
युधबुध्योः ॥ ४८ ॥
युध संप्रहारे, बुधअवगहने, अनयोरन्त्यस्य झो भवति । जुज्ज्ञइ । बुज्झइ(५) (धू=झू, आदेशलात् ३-५० झद्वि० ३-५१ ब्लू =ज् शे० स्प० ) ॥ ४८ ॥
रुभौ (६) । ४९ ॥
रुधिर् [अस्य* धातो] रन्त्यस्य न्धुम्भौ भवतः । रुन्ध, रुम्भ ( 9 ) (इरिघ्= पर्यायेण व म्भ- १-१ तिर ४-१७ वर्गान्त० ) ॥ ४९ ॥ •
(३) ब्रजति, (४) नृत्यति, (६) रुघेर्धस्सौ=सम्सइ । का० पा० । (७) रुणद्धि, रुन्धे ।
(२) हन्ति ।
(१) वर्द्धते । (५) युज्यते, यते । * [ ] अयं पाठो न लभ्यते ।
Aho! Shrutgyanam