________________
९८
प्राकृतप्रकाशे
विकिण (पू० (१०) विक्रीणीते ॥ ३१ ॥
उदूध्म उदूधुमा ॥ ३२ ॥ मा शब्दाग्निमंयोगयोः अस्य धातोरुत्पूर्वस्य उदूधुमा भवति । उदूधुमाई (१) (७-१३) ॥ ३२ ॥ श्रदो धो दहः ॥ ३३ ॥
श्रच्छब्दादुत्तरस्य डुधाञ् धारणपोषणयोः अस्य धातोर्दहादेशो भवति । सद्दह (२-४३ शूस ३-३ रलोपः ३-१ तूलोपः ३–५० दद्वि० ७-१ त ४) सद्दहि अं (२) (सद्दांत पूर्ववद ७-३२ अ=इ २-२ सलोपः ५-३० सोनि० ) ॥ ३३ ॥ अवाद् गाहेबहः || ३४ ॥
गाहू विलोडने, अस्य धातोरवादुत्तरस्य वाहादेशो भवति । ओवाह(३) (४-२१ ७१ = शे०प०) (पक्षे (४)) अववाह (प्रायोग्रहणात् २-२ वलोपो न शे०प०) ॥ ३४ ॥ कासेर्वासः ॥ ३५ ॥
अत्रादित्यनुवर्त्तते । कास्ट शब्दकुत्सायाम्, अस्य धातोरवादुत्तरस्य वासो भवति । आत्राम, अत्रवास ( ५ ) (४-२१ अत्र= ओ शे० पू० स्प० ) ॥ ३५ ॥
निरो माङोमाणः ॥ ३६ ॥
माङ् माने, अस्य धातोर्निरुत्तरस्य माणादेशो भवति । णिम्माणइ (६) (३-३ लोप ३-५० मद्रि० शे० पू० ) ॥ ३६ ॥ क्षियो झिजः || ३७ ॥
क्षि क्षये, अस्य घातो झिज्जो भवति । झिज्जर ( ७ ) ( स्पष्टं)
३७॥
(१) उद्धमति । (२) श्रद्धते । श्रद्धितम् । (३) अवगाहते । (४) आत्वाऽभाव पक्षे इत्यर्थः ।
(५) अवकासते । (६) निर्मिमीते । (७) क्षिणोति, क्षयति ।
Aho! Shrutgyanam