________________
अष्टमः परिच्छेदः। ९७ ताश्च वर्तमान भविष्यद्विध्यायेकवचनेषु परतः । ठाइ, ठाइ, गहिइ, ठ। अहिइ, ठाउ, ठाअउ । झाइ झाअइ, शाहिइ, झाअहिइ, झाउ, झा अउ । गाइ, गाभा, गाहिइ, गाअदिइ, गाउ, गा. अउ(१) ।। २६ ।।
खादिधाव्योः खा धौ ॥ २७ ॥ खाद भक्षणे, धावु नवे एतयोर्धातोः खा, धा इसादेशौ भबतो वर्तमान भविष्यद्विव्यायेकवचनेषु । खाइ (७-१ ति=इ) खाहिइ (७-१२ धातोः परो हि शे० पू०) खाउ । घाइ, धाहिद धाउ(२) (७-१८ ति= श० स० ) ॥ २७ ॥
ग्रसेर्विसः ॥ २८ ॥ असु ग्लम् अदने अस्य धातोविसो भवति । विसइ(३) (७-१ ति-इ प०) ॥ २८ ॥
चिनश्चिणः ॥ २९ ॥ चिञ् चयने अस्य धातोश्चिणो भवति । चिणइ(४) (१०)॥२९॥
क्रियाकिणः ॥ ३० ॥ डुक्रीञ् द्रव्यविनिमये अस्य धातोः किणो भवति । कि. गइ(५) (इति स्प०)॥ ३० ॥
के च ॥ ३१ ॥ वेरुत्तरस्य क्रीजः के आदेशः किणादेशश्च भवति । विक्केइ, (१) तिष्ठति-स्थास्यति-तिष्ठतु-तिष्ठत्-एवंध्यै-गैइत्यादीनपि । (२) तिष्ठन्ति-ध्यायन्ति-गायन्ति ।
खादधावोलक ८ । ४ । २२८ इत्यत्र बहुलाधिकाराद्वर्तमानभ. विष्य द्विध्यायेकवचन एव भवति । तेनेह न भवति । खादन्ति, धावन्ति क्वचिन्न भवति । धावइ पुरओ इति । हे । खादति-खादि. ज्यति-खादतु खादेत् एवं धावतीत्यादीनि । (३) ग्रसते-ग्लसते ।
(४) चिमोति-चिनुने । (५) क्रीणाति-क्रीणीते ।
१३
Aho! Shrutgyanam