________________
प्राकृतप्रकाशे
जिघ्रतेः पा पाऔ ॥ २० ॥ घ्रा गन्धग्रहणे अस्य धातोः पा, पाअ इत्यादेशौ भवतः । पाइ, पाअइ (१०) ॥ २० ॥
म्लै वा वाऔ ।। २१ ॥ म्लै हर्षक्षये अस्य धातो र्वा, वाऔ भवतः । वाइ, वाअइ(१)। (पू० १०) ॥ २१ ॥
पास्थिपः ॥ २२॥ तृप तृप्ती अस्य धातोस्थिपो भवति।पिंपइ(२)(पू०प०)॥२२॥
ज्ञो जाणमुणौ ।। २३ ।। ज्ञा अवबोधने अस्य धातो र्जाण, मुणौ भवतः । जाणइ, मुणइ(३) । (पू० स्प०) ॥ २३ ॥
जल्पेलो मः ॥२४॥ जल्प व्यक्तायां वाचि अस्य धातोर्लकारस्य मकारोभवति । जंपइ(४) ॥ २४ ॥
ठाध्यागानां ठाअ झाअ गाआः ॥ २५ ॥
ठा गतिनिहत्तौ ध्यै चिन्तायां गै शब्दे एतेषां ठाअ, झाअ, गाअ इसेत आदेशा भवन्ति । ठान्ति, झान्ति, गाअन्ति(५) ॥ २५॥ ठाझागाश्च वर्तमान भविष्यविध्यायेकवचनेषु ।। २६॥
ठाध्यागानां ठा, झा, गा इसादेशा भवन्ति, चकारात् पूर्वो
(१) म्लायति। (२) तृप्यति-तृप्नोति-तृपति-तृप्यति ।
(३) जानाति । (४) जल्पति । (५) तिष्ठन्ति । ध्यायन्ति । गायन्ति । इत्यायुह्यम् ।
Aho! Shrutgyanam