SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे जिघ्रतेः पा पाऔ ॥ २० ॥ घ्रा गन्धग्रहणे अस्य धातोः पा, पाअ इत्यादेशौ भवतः । पाइ, पाअइ (१०) ॥ २० ॥ म्लै वा वाऔ ।। २१ ॥ म्लै हर्षक्षये अस्य धातो र्वा, वाऔ भवतः । वाइ, वाअइ(१)। (पू० १०) ॥ २१ ॥ पास्थिपः ॥ २२॥ तृप तृप्ती अस्य धातोस्थिपो भवति।पिंपइ(२)(पू०प०)॥२२॥ ज्ञो जाणमुणौ ।। २३ ।। ज्ञा अवबोधने अस्य धातो र्जाण, मुणौ भवतः । जाणइ, मुणइ(३) । (पू० स्प०) ॥ २३ ॥ जल्पेलो मः ॥२४॥ जल्प व्यक्तायां वाचि अस्य धातोर्लकारस्य मकारोभवति । जंपइ(४) ॥ २४ ॥ ठाध्यागानां ठाअ झाअ गाआः ॥ २५ ॥ ठा गतिनिहत्तौ ध्यै चिन्तायां गै शब्दे एतेषां ठाअ, झाअ, गाअ इसेत आदेशा भवन्ति । ठान्ति, झान्ति, गाअन्ति(५) ॥ २५॥ ठाझागाश्च वर्तमान भविष्यविध्यायेकवचनेषु ।। २६॥ ठाध्यागानां ठा, झा, गा इसादेशा भवन्ति, चकारात् पूर्वो (१) म्लायति। (२) तृप्यति-तृप्नोति-तृपति-तृप्यति । (३) जानाति । (४) जल्पति । (५) तिष्ठन्ति । ध्यायन्ति । गायन्ति । इत्यायुह्यम् । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy