________________
अष्टमः परिच्छेदः। न्त यो० स्प०)॥३॥
स्वरस्तुवरः ॥ ४॥ मित्वरा संभ्रभे अस्य धातो स्तुवर इययमादेशो भवति । तुवरइ(१) (७-१। त-इ शे० स्प०)॥४॥
. ते तुरः ॥ ५॥ क्तमत्यये तुर इत्यममादेशो भवति । तुरि(२) (७-३२ अ-३-२-२ तलोप ५-३० वि०)॥५॥
घुणो घोलः ॥६॥ घुण, घूर्ण भ्रमणे अस्य धातो ?ल इत्ययमादेशो भवति । घोलइ(३) (७-१ ति=इ ॥ ६॥
णुदो णोल्लः(४) ॥ ७ ॥ णुद प्रेरणे अस्य धातोर्णोल्ल इत्ययमादेशो भवति । गोल्ल. इ । पणोल्लइ(५) (३-३ प्र-इसस्यरेफलोपः शे० पू० स्प०)॥७॥
दृङो दूमः ॥८॥ दुङ् परितापे अस्य धातोमादेशो भवति । मइ(६) (स्पष्टम) ॥८॥
पटेः फलः ॥९॥ पट गतौ अस्य धातोः फल इत्ययमादेशो भवति । फलिअं (७-३२ अइ २-२ तलोपः ५-३० वि०) (१-२८ सू०
(१) त्वरते। (२) त्वरितम्। (३) घोणते-घूर्णते ।
(४) नुदो लोणः। नुदप्रेरण अस्य धातो लोण इत्यादेशोभवति । ल्लोणइ पल्लोणइ । नुदेर्लोण-लोणाइ पल्लोणाइ । णुदो गोल:-णोलइ-णोल्लइ गमादित्वात् द्वित्वं-नुदोल्लोणः । लोणइ पलोणइ का० पा०। (५) नुदति-नुदते । (६) दूयते-दुनोति ।
Aho! Shrutgyanam