SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः। न्त यो० स्प०)॥३॥ स्वरस्तुवरः ॥ ४॥ मित्वरा संभ्रभे अस्य धातो स्तुवर इययमादेशो भवति । तुवरइ(१) (७-१। त-इ शे० स्प०)॥४॥ . ते तुरः ॥ ५॥ क्तमत्यये तुर इत्यममादेशो भवति । तुरि(२) (७-३२ अ-३-२-२ तलोप ५-३० वि०)॥५॥ घुणो घोलः ॥६॥ घुण, घूर्ण भ्रमणे अस्य धातो ?ल इत्ययमादेशो भवति । घोलइ(३) (७-१ ति=इ ॥ ६॥ णुदो णोल्लः(४) ॥ ७ ॥ णुद प्रेरणे अस्य धातोर्णोल्ल इत्ययमादेशो भवति । गोल्ल. इ । पणोल्लइ(५) (३-३ प्र-इसस्यरेफलोपः शे० पू० स्प०)॥७॥ दृङो दूमः ॥८॥ दुङ् परितापे अस्य धातोमादेशो भवति । मइ(६) (स्पष्टम) ॥८॥ पटेः फलः ॥९॥ पट गतौ अस्य धातोः फल इत्ययमादेशो भवति । फलिअं (७-३२ अइ २-२ तलोपः ५-३० वि०) (१-२८ सू० (१) त्वरते। (२) त्वरितम्। (३) घोणते-घूर्णते । (४) नुदो लोणः। नुदप्रेरण अस्य धातो लोण इत्यादेशोभवति । ल्लोणइ पल्लोणइ । नुदेर्लोण-लोणाइ पल्लोणाइ । णुदो गोल:-णोलइ-णोल्लइ गमादित्वात् द्वित्वं-नुदोल्लोणः । लोणइ पलोणइ का० पा०। (५) नुदति-नुदते । (६) दूयते-दुनोति । Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy