SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९४ प्राकृतप्रकाशे स्प०) हिअअं(२) ॥९॥ ‘पदेः पालः ॥१०॥ पद गतौ अस्य धातोः पाल इत्ययमादेशो भवति । पाले. इ(२) (७-३४ अ=ए ७-१ ति=इ) ॥ १० ॥ घृषकृषभूषहृषामृतो ऽरिः ॥ ११ ॥ वृषादीनामृतः स्थाने अरि इत्यादेशो भवति । परिसइ । करिसइ । मरिसइ । हरिसइ(३) । (२-४२ ष-स ७-४ ति-इ एवमुत्तरत्रापि छप, मृष, मृश-हृष) ॥ ११ ॥ __ ऋतोऽरः ॥ १२ ॥ ऋकारान्तस्य धातोक्रनः स्थाने अर इत्यादेशो भवति । मृ,मरइ । स्ट, सरइ । , वरइ(४) (७-१-इ शे० स०) ॥१२।। कृत्रः कुणो वा ॥ १३ ॥ डुकृञ् करणे अस्य धातोः प्रयोगे कुणो वा भवति । कुणइ, करइ(५) ॥ (पूर्ववत स्प०) ॥ १३ ॥ ज़भो जंभाअः ॥ १४ ॥ जभि, भी गात्रविनामे अस्य धातार्जभाअ इत्ययमादेशो भवति । जंभाअइ(६) (स्पष्टम) ॥ १४ ॥ __ आहेर्गेण्हः ॥ १५ ॥ ग्रह उपादाने अस्य धातोर्गेण्हो भवति । गेण्हइ(७) (१) पटितं हृदयम् । (२) पद्यते । (३) वर्षति । कर्षति । मृष्यति । हृष्यति-भौवादिकस्य हर्षति । (४) मृयते । सरति-ससति । वरति । सानुबन्धकयोः वृणोतिवृणुते । वृणीते। (५) करोति-कुरुते । (६) जम्भते-जृम्भते ।(७) गृह्णाति-गृह्णीते। Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy