________________
. प्राकृतप्रकाशे
१. लकारादेशे वा परतो ऽत एत्वं भवति वा । इसेइ, हसइ । पढेइ, पदइ । (७-१ ति=इ शे० स्प०) हसत, इसति (७-४ झि=न्ति ४-१७ वि०) हसेउ, इसउ(१) । (७-१८ ति-उ बो० स्प०)॥ ३४ ॥
इति प्राकृतप्रकाशे तिविधिर्नाम ।
सप्तमः परिच्छेदः ॥
अष्टमः परिच्छेदः ।
भुवो होहुवो ॥१॥ ___ भू सत्तायाम् एतस्य धातो हो, हुव इसतावादेशौ भवतः । होइ (७-५सू० स्प०) हुबइ (७-१ ति=इ) होति, हुवन्ति(२) (७-४ झिन्ति ४-१७ विशे० स्प०)॥१॥
के हु(३) ॥२॥ भुवः क्तमत्यये परतो हु इसादेशो भवति । हुअं(४) (-२ तलोपः ५-३० वि०) ॥२॥
प्रादेर्भवः ॥३॥ प्रादेरुत्तरस्य भुवो भव इययमादेशो भवति । भवइ (३-३ रलोपः ७-१ ति=इ) उन्भवइ (३-१ दलोप० ३-५० भवि० ३-५१ भू-वो० पू०) सम्भवइ, परिभवइ(१)(४-१७ वर्गा- (१) हसति-पठति-हसन्ति-हसतु । (२) भवति भवन्ति ।
(३) तेहः ८।४।६४ । हूअं अणुहूअं पहूअं अविति हुः ८।४। ६१ विद्वर्जे । हुंन्ति-हुन्तो । हेम०
(४) भृतम्, तः। (५) प्र, सम् , परि,भवति। . .
Aho! Shrutgyanam