SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ . प्राकृतप्रकाशे १. लकारादेशे वा परतो ऽत एत्वं भवति वा । इसेइ, हसइ । पढेइ, पदइ । (७-१ ति=इ शे० स्प०) हसत, इसति (७-४ झि=न्ति ४-१७ वि०) हसेउ, इसउ(१) । (७-१८ ति-उ बो० स्प०)॥ ३४ ॥ इति प्राकृतप्रकाशे तिविधिर्नाम । सप्तमः परिच्छेदः ॥ अष्टमः परिच्छेदः । भुवो होहुवो ॥१॥ ___ भू सत्तायाम् एतस्य धातो हो, हुव इसतावादेशौ भवतः । होइ (७-५सू० स्प०) हुबइ (७-१ ति=इ) होति, हुवन्ति(२) (७-४ झिन्ति ४-१७ विशे० स्प०)॥१॥ के हु(३) ॥२॥ भुवः क्तमत्यये परतो हु इसादेशो भवति । हुअं(४) (-२ तलोपः ५-३० वि०) ॥२॥ प्रादेर्भवः ॥३॥ प्रादेरुत्तरस्य भुवो भव इययमादेशो भवति । भवइ (३-३ रलोपः ७-१ ति=इ) उन्भवइ (३-१ दलोप० ३-५० भवि० ३-५१ भू-वो० पू०) सम्भवइ, परिभवइ(१)(४-१७ वर्गा- (१) हसति-पठति-हसन्ति-हसतु । (२) भवति भवन्ति । (३) तेहः ८।४।६४ । हूअं अणुहूअं पहूअं अविति हुः ८।४। ६१ विद्वर्जे । हुंन्ति-हुन्तो । हेम० (४) भृतम्, तः। (५) प्र, सम् , परि,भवति। . . Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy