________________
सप्तमः परिच्छेदः ।
९१
राविअं (७-२८ सूत्रे द्रष्टव्यं ) कारिज्जई काराविज्जई (७-२७ सूत्रात चकारातुकर्षणात पक्षे तत्पूर्वसूत्रानुसारं थातोरादे रकारस्यात्वं भवति शेषं ७ - २८ सू० द्रष्टव्यं ॥ २९ ॥ अत आ मिपि वा ॥ ३० ॥ अकारान्ताद्धातोर्मिपि परत आकारादेशो भवति वा । ६सामि, हसमि । (स्पष्टे) ॥ ३० ॥
इच्च बहुषु ॥ ३१ ॥
मिपो बहुषु परतो ऽत इकारादेशो भवति चकारादाकारश्च । इसिमो, इसामो, हसिमु सामु (१) । ( ७-४ झिमो, मु शे० स्प० ) ।। ३१ ।।
क्ते ॥ ३२ ॥
क्पत्यये परतो ऽत इर्भवति । हसिअं ( २ - २तलोपः शे० स्प० ५ - ३० वि० ) पढिअं (२) (२-२४४= शे० पू० ) ॥ ३२ ॥ एच क्त्वातुमुन्तव्यभविष्यत्सु ॥ ३३ ॥
क्त्वा, तुमनू, तव्य इयेतेषु भविष्यति काले च अत एवं भवति चकारादिश्च । इसेऊण | हसिऊण । (४-२३ काऊशे० रूप०) इसे । इसिउं । (२- २ तुमः सलोपः ४-१२ सर्वि० शे० पूर्व०) हसेअव्वं हसिअव्वं (२-२ तलोपः ३-५० द्वि० ५ - ३० सोर्विन्दुः शे० स्प०) हसेहिइ हसिहि ( २ ) । ( ७ - १२ घोतोः परो हि प्रयोगः शे० रूप० ) ॥ ३३ ॥
लादेशे वा ॥ ३४ ॥
इतिवररुचि कृत प्राकृतसूत्रेषु सप्तमः परिच्छेदः ॥
(१) हसामः । (२) हसितं - पाठ । (३) हसित्वा - हसितुम् - हसितव्यम् ।
Aho! Shrutgyanam