SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे णिच एदादेरत आत् ॥ २६ ॥ - णिच्प्रत्ययस्य एकारादेशो भवतिधातोरादेरकारस्य च आत्वं भवति । कारेइ हासेइ पाढेइ । (८-१२ कुञ्-कर,णि-ए ७-१ ति=इ शे०प० एवं हासेइ प्रभृतयः) कारयति । हासयति । पाठयति ॥ २६ ॥ आवे च ॥ २७ ॥ _ णिच आवे इत्ययमादेशो भवति चकारात् पूर्वोक्तं च । क. रावेइ । हसावेइ । पढावेइ । कारावेइ इसादि (णिचआवे कृते घातोरादेरकारस्यात्वं वा भवाति, उदाहतपदेषुतादृशकार्यदर्शनात शे० स्प०) ॥ २७॥ आविः क्तकर्मभावेषु वा ।। २८ ॥ णिच आविरादेशो भवति वा तमक्तये परतो भावकर्मणोश्च । कराविरं । हसाविअं। पढाविरं । (८-१२ कुज-कर, णिच् आधि २-२ तलोपः ५-३० सो विदुः =कारितं-एव मग्रेऽपि) कारिअं । हामि । पाढिअं। (पक्षेसंस्कृतानुसारं कारितमिति सिद्धे ३-२ तलोपः ५-३० वि पाढित मत्र २-२४४-ढ शे० पू०) भावकर्मणोश्च, कराविज्जइ । हसाविज्जइ । पढाविज्जइ । णिच आवि ७-१ त-इकृते ७-२१ यकःस्थाने ज्ज-एव मग्रे) कारिज्जइ । हासिज्जइ । पाढिज्जइ । (णिचि-कारितिजाते ७-२१ यक:-ज्ज एत्र मग्रे) कारितम् । हासितम् । पाठितम् । कार्यते । हास्यते । पाठ्यते ॥ २८ ॥ नैदावे ॥ २९ ॥ क्तभावकर्मसु णिच्प्रत्ययस्य एवं आवे इत्येतावादेशौ न भवतः । कारिअं (णिचिम्कारि २-२ तलोपः ५-३० वि) के Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy