SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सप्तमः परिच्छेदः । ८९ नाकाचः ॥ २२ ॥ वर्तमान भविष्यदनद्यतनयोविध्यादिषु चानेकाचो धातोः प्रत्यये परे मध्ये ज्ज ज्जा इत्येतावादेशौ न भवतः किन्वन्त एव भवतः । इसइ (७ - १ सूत्रे स्प० ) तुबरइ । ( ८-४ नित्बरा=तुबर ७ - १ त ३) । अन्ते यथा, हसेज्ज । हसेज्जा । तुवरेज्ज । तुवरेज्जा । ( ७ - ३४ अ = ए = हसे, एवमेव भविष्य द्विध्यादिषु ज्ञेयं) एवमन्ये ऽप्युदाहर्तव्याः || २२ ॥ ईअ (१) भूते ॥ २३ ॥ भूते काले धातोः प्रत्ययस्य ईअ इत्ययमादेशो भवति । हुवीअ । हसीअ । ( ८- १ भूडुब - ति = ईअ. एवमग्रे ) अभवत् । अहसत् ।। २३ । एकाची हीअ ॥ २४ ॥ भूते काले एकाचो धातोः प्रत्ययस्य हीअ इत्ययमादेशो भ वति । होहीअ । (स्पष्टं) अभूत् ॥ २४ ॥ अस्तेरासिः ॥ २५ ॥ अस्तेर्भूते काले एकस्मिन्नर्थे आसि इति निपात्यते (२) । आसि राआ । आसि बहू । राआ ५ - ३६ मु०प०वहू ५-१९ सू० रूप० शे० सुगपं) आसीद्राजा । आसीद्वधूः ॥ २५ ॥ (१) इअं अं । इअभूते-भूते वर्तमानाद्धातोः प्रत्ययस्य ईअ आदेशः स्यात् । आसीअ, गहीअ, हसीअ, पढ़ीअ । आसीत्, अग्रहीत्, - अहसत्, अपठत् इत्यादयः । का० पा० (२) तेनास्ते रास्यसी । ८ । ३ । १६४ । अस्तेर्धातो स्तेन भूताधैन प्रत्ययेन सह आसि, अहेसि इत्यादेशौ भवतः । आसि सो, तुम, अहं वा । जे आसि । ये आसन्नित्यर्थः । अहं अहसि ॥ हे० १२ Aho! Shrutgyanam
SR No.034209
Book TitlePrakrit Prakash Satik
Original Sutra AuthorN/A
AuthorBhamah, Udayram Shastri
PublisherJay Krishnadas Gupta
Publication Year1920
Total Pages218
LanguagePrakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy