________________
सप्तमः परिच्छेदः ।
८९
नाकाचः ॥ २२ ॥
वर्तमान भविष्यदनद्यतनयोविध्यादिषु चानेकाचो धातोः प्रत्यये परे मध्ये ज्ज ज्जा इत्येतावादेशौ न भवतः किन्वन्त एव भवतः । इसइ (७ - १ सूत्रे स्प० ) तुबरइ । ( ८-४ नित्बरा=तुबर ७ - १ त ३) । अन्ते यथा, हसेज्ज । हसेज्जा । तुवरेज्ज । तुवरेज्जा । ( ७ - ३४ अ = ए = हसे, एवमेव भविष्य द्विध्यादिषु ज्ञेयं) एवमन्ये ऽप्युदाहर्तव्याः || २२ ॥ ईअ (१) भूते ॥ २३ ॥
भूते काले धातोः प्रत्ययस्य ईअ इत्ययमादेशो भवति । हुवीअ । हसीअ । ( ८- १ भूडुब - ति = ईअ. एवमग्रे ) अभवत् । अहसत् ।। २३ ।
एकाची हीअ ॥ २४ ॥
भूते काले एकाचो धातोः प्रत्ययस्य हीअ इत्ययमादेशो भ वति । होहीअ । (स्पष्टं) अभूत् ॥ २४ ॥
अस्तेरासिः ॥ २५ ॥
अस्तेर्भूते काले एकस्मिन्नर्थे आसि इति निपात्यते (२) । आसि राआ । आसि बहू । राआ ५ - ३६ मु०प०वहू ५-१९ सू० रूप० शे० सुगपं) आसीद्राजा । आसीद्वधूः ॥ २५ ॥
(१) इअं अं । इअभूते-भूते वर्तमानाद्धातोः प्रत्ययस्य ईअ आदेशः स्यात् । आसीअ, गहीअ, हसीअ, पढ़ीअ । आसीत्, अग्रहीत्, - अहसत्, अपठत् इत्यादयः । का० पा०
(२) तेनास्ते रास्यसी । ८ । ३ । १६४ । अस्तेर्धातो स्तेन भूताधैन प्रत्ययेन सह आसि, अहेसि इत्यादेशौ भवतः । आसि सो, तुम, अहं वा । जे आसि । ये आसन्नित्यर्थः । अहं अहसि ॥ हे०
१२
Aho! Shrutgyanam