SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६२ मुहूर्तचिंतामणी कृत्वा तेन वरुणकलशेन यजमानाभिषेके विहिते ताः प्रतिमा रोगीब्राह्मणाय दद्यात् । असौ साधारणो विधिः । उक्तं च । यस्मिन्नृक्षे भवेत्पीडा तन्नक्षत्रस्य देवताम् । सुवर्णनिर्भितां कृत्वा पूजयेत्प्रयतः शुचिः ॥ गोमयेनानुलिप्ते वै मंडलं शुभलक्षणम् । कीर्तितं चतुरस्त्रं च तंदुलैश्च कृताकृतैः ॥ कृत्वा तु स्थंडिलं तत्र यत्नतः कृष्णया मृदा । मृत्पार्श्वे च सुधीः कुर्यात्तंदुलानां महाचयम् ॥ तत्र प्रमाणं खारी वा द्रोणा वा दश शक्तितः । अभावे पंच वा द्रोणा द्रोणा वा तदभावतः । ईशानकोणदेशे तु कलशं स्थापयेत्सुधीः ॥ निधाय द्रविणं तत्र कलशे शक्त्यपेक्षया । पीठं तु पूर्वतः स्थाप्यं नव्यवस्त्रेण संयुतम् ॥ स्वस्तिकं तंदुलानां च शुभानां तत्र संलिखेत् । तन्मध्ये देवतास्तिस्रो नक्षत्रत्रितयस्य वै ॥ यस्मिन्नृक्षे भवेद्रोगस्तस्य पूर्वापरे सुधीः । उडूनि पूजयेद्यत्नादधिप्रत्यधिदैवते ॥ देवता यस्य ऋक्षस्य मंत्रस्तल्लिंग एव च । इत्थं च तस्य यत्प्रोक्तं प्रभवं प्रकृतं तथा ॥ तत्सर्वं विदुषानीय होमं तत्र प्रकल्पयेत् । स्वगृह्येोक्तविधानेन कुर्यादग्निमुखं सुधीः ॥ कलशं जलपूर्णं च वस्त्रयुग्मेन वेष्टितम् । निधाय चौषधीस्तत्र पंचपल्लवसंयुताः ॥ सप्तस्थानमृदः कुंभे आलवालं प्रकल्पयेत् । इमंमे वरुण इत्येवं जलं मंत्रेण वा पुनः ॥ सर्वे समुद्राः सरित इति मंत्रं च संस्मरेत् । यच्चिद्धिते विशेोयथेत्यादिसूक्तं जपेत्पुनः । आवाहयेद्धटे देवं वरुणं पयसां पतिम् । एवं नक्षत्रशांत्यर्थं विदध्यात्पूर्वपीठिकाम् || सामान्योऽयं विधिः प्रोक्तो नक्षत्राणां प्रपूजने । सर्वैषधीनां दुष्प्राप्तौ भवेदेका शतावरी ॥ सर्वेषामपि गंधानामभावे चंदनं मतम् । शतपत्रं सुमनसां धूपाभावे च गुग्गुलुः || नैवेद्यानामभावे तु पायसं सघृतं स्मृतम् । मंत्राणामप्यभावे तु गायत्रीमंत्र उत्तमः ॥ होमद्रव्यस्य दुष्प्राप्तौ तिलाः प्रोक्ता मनीषिभिः । अष्टोतरसहस्त्रं च तथा शतमुदाहृतमिति । अथ नक्षत्र देवताध्यानानि । देवते अश्विनौ तत्र द्विभुजौ शुक्लवर्णौ । सुधाकलशसंयुक्तौ कमंडलुधरौ शुभौ ॥ १ ॥ यमस्तु देवता तत्र कृष्णवर्णो द्विबाहुकः । लुलायवाहनः श्रीमान्पाशदंडधरः प्रभुः || २ || अग्निस्तु देवता तत्र रक्तवर्णोऽजवाहनः । चतुर्भुजो घृतामत्रस्नुवस्तुग्वरदाभयः ॥ २ ॥ रक्तवर्णचतुर्बाहुर्हसारूढश्चतुर्मुखः । पद्माक्षसूत्रवरदाभयहस्तो निरामयः ॥ ४ ॥ सोमो हि देवता तस्य श्वेतवर्णः शुभाकृतिः । दशाश्वरथमारूढः श्वेताश्वोऽपि निगद्यते ॥ ९ ॥ रुद्रो हि देवता यस्य वृषारूढश्चतुर्भुजः । त्रिशूलखदावरदाभयहस्तश्च कीर्तितः ॥ ६ ॥ चतुर्भुजा दितिः पीता साक्षसूत्रकमंडलुः । वरदाभयहस्ता सा कार्या स्वर्णमयी शुभा ७ ॥ चतुर्भुजः पीतवर्णो देवतास्य बृहस्पतिः । दंडाक्षसूत्रपाणिस्तु साभयः सकमंडलुः || ८ || सर्पस्तु देवता तत्र महामंडलरूपधृक् । सुविस्तृतशिरचंडो मर्कपिंगललोचनः ॥ ९ ॥ पितरो देवतास्तत्र कृष्णवर्णाश्चतुर्भुजाः । भद्राक्षसूत्राभयदाः कमंडलुधराः शुभाः ॥ १० ॥ पूर्वाफाल्गुनिकायां च भगो देवः प्रकीर्तितः । रक्तवर्णोऽबुजासीनो द्विभुजो भवपद्मकः ॥ ११ ॥ अर्यमा 1 Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy