________________
नक्षत्रप्रकरणम् ।
अथाश्वगजमुहूर्तमिंद्रवज्रयाहक्षिप्रांत्यवस्विदुमरुज्जलेशादित्येष्वरिक्तारदिने प्रशस्तम् ॥ स्याद्वाजिकृत्यं त्वथ हस्तिकार्यं कुर्यान्मृदुक्षिप्रचरेषु विद्वान् ॥१८॥
क्षिप्रांत्यति ॥ क्षिप्रादिनक्षत्रेषु रिक्ताभौमव्यतिरिक्तदिने वाजिकृत्यमश्वानां क्रयविक्रयशिक्षास्थानाभरणादि कार्य प्रशस्तं स्यात् । श्रीपतिः । पुष्यश्रविष्ठाश्विनिसौम्यभेषु पौष्णानिलादित्यकराह्वयेषु । सवारुणःषु बुधैः स्मृतानि सर्वाणि कार्याणि तुरंगमाणाम् ॥ अश्वारोहणे चक्रम् ॥ अश्वाकारं लिखेच्चक्रं साभिजिद्भानि विन्यसेत् । स्कंधे तु सूर्यभात्पंच पृष्ठे च दश भानि च ॥ पुच्छे द्वे स्थापयेत्प्राज्ञश्चतुष्पादे चतुष्टयम् । उदरे विन्यसेत्पंच मुखे दे तुरगस्य च ॥ अर्थलाभो मुखे सम्यग्वाजी नश्यति चोदरे । चरणस्थे रणे भंगः पुच्छे पत्नी विनश्यति ॥ अर्थसिद्धिर्भवेत्टष्ठे स्कंधे कंधपतिर्भवेदिति । अथ विद्वान् ज्ञाता मृदुक्षिप्रचरनक्षत्रेषु रिक्तामाभौमवर्जितदिने च हस्तिकृत्यं गजानां कार्य क्रयविक्रयभूषादि कुर्यात् । वसिष्ठः । हस्तत्रये सौम्यहरित्रये च पौष्णद्वये पुष्यपुनर्वसौ च । मैत्रे च सर्वाण्यपि कुंजराणां कर्माणि शस्तान्यखिलानि यानीति ॥ १८ ॥ अथ भूषणघटनमुहूर्त शार्दूलविक्रीडितेनाह
स्याङ्गषाघटनं त्रिपुष्करचरक्षिप्रध्रुवे रत्नयुक् तत्तीक्ष्णोगविहीनभे रविकुजे मेषालिसिंहे तनौ ॥ तन्मुक्तासहितं चरध्रुवमृदुक्षिप्रे शुभे सत्तनौ
तीक्ष्णोग्राश्विमृगे द्विदैवदहने शस्त्रं शुभं घट्टितम् ॥ १९ ॥ स्याद्भषेति ॥ त्रिपुष्करदिनलक्षणं भद्रातिथी रविजेत्यादिना वक्ष्यति । एवंविधे त्रिपुष्करदिने चरक्षिप्रध्रुवनक्षत्रेषु भूषाघटनमाभरणघटनं शुभं स्यात् । वसिष्ठः । क्षिप्राचलचरऋक्षे रिक्तामावर्जितेषु दिवसेषु । निखिलेष्वपि वारेष्वपि त्रिपुष्करे भूषणं कार्यम् ॥ अथ तदूषणं रत्नयुतं माणिक्यादियुतं चेत्तदा तीक्ष्णोगविहीनभे तीक्ष्णानि मूलज्येष्ठा
श्लेषाख्यानि उग्राणि पूर्वात्रयमघाभरण्यः एतद्वयतिरिक्तेष्वष्टादशनक्षत्रेषु तथा रविभौमवारेऽपि कार्यम् । तथा मेषवृश्चिकसिंहलग्नेषु च । वसिष्ठः । स्थिरसाधारणचरभे लघुमैत्रेवर्ककुजवारे । तेषामेव विलग्ने माणिक्यमयभूषणं कार्यमिति । अथ चरध्रुवमृदुक्षिप्रसंज्ञकेषु नक्षत्रेषु तद्रूषाघटनं मुक्तासहितं शुभं भवति । मुक्ताग्रहणं रजतादेरुपलक्षणम् । अत्र चंद्रशुक्रयोवीरे कर्कषतुलालग्नेषु कार्यमित्यपि ज्ञेयम् । वसिष्ठः । क्षिप्रमृदुध्रुवचरभे शशिसितयोर्वासरेषु तल्लग्ने । मुक्ताफलरजतमयं भूषणमखिलं सवजकं कार्यम् । अथ तीक्ष्णानि मूलज्येष्ठाीश्लेषाः उग्राणि च पूर्वात्रयभरणीमघाः अश्विनीमृगौ द्विदैवं
Aho ! Shrutgyanam