________________
शुभाशुभप्रकरणम् ।
यहांश्च सप्त दिनानि, वानि । ग्रहो ग्रहणं तस्मादपि सप्त दिनानि वानि । उक्तं च । चंद्रसूर्योपरागेषु व्यहं पूर्व शुभे त्यजेत् । सप्ताहमशुभं पश्चात्स्मृतं ग्रहणसूतकम् ॥ त्रिविधोत्पाततश्चोर्ध्व सिंहिकासूनुदर्शने । सप्तरात्रं न कुर्वति यात्रोद्वाहादि मंगलमिति ॥ अंगिरा अपि । सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् । त्रिढेकांगुलतो ग्रासे दिनमेकं विवर्जयेत् ॥ वसिष्ठः । सर्वग्रासे दिनान्यष्टौ सर्वकार्य विवर्जयेत् । षट् दिनानि त्रिभागोने अर्धग्रासे चतुर्दिनम् ॥ चतुर्थीशे त्रिरात्रं स्याग्रहणे चंद्रसूर्ययोः । अत्र कार्यस्यावश्यकत्वे परिहारो ज्योतिर्निबंधे । पंच दिनानि वसिष्ठस्त्रिदिनं गर्गश्च कौशिकस्त्वेकम् । यवनाचार्यस्य मतं पंच मुहूर्तानि दूषयति राहुरिति । अयं च निषेधो नित्यनैमित्तिकादिकृत्यातिरिक्तविपयः । गुरुः । नित्ये नैमित्तिके काम्ये जपहोमक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेधो न विद्यत इति । शुभदोत्पातैश्च दुष्टं दिनमिति । शुभदोत्पाता वराहसंहितायाम् । चंडाशनिमहीकंपसंध्यानिर्वातनिःस्वनाः । परिवेषरजोधूमरक्तास्तिमनोदयाः ॥ दुर्मेध्यान्नरसस्नेहमधुपुष्पफलोद्गमाः । गोपक्षिमदवृद्धिश्च शुभाय मधुमाधवे ॥ इत्यादय ऋतुपरत्वेनोक्ताः । एते यहिने भवंति तद्दिनमेव त्यज । अथ ग्रहभिन्नभं ग्रहैौमादिभिभिन्नं भेदितं तथा यौद्ध ग्रहयोर्यद्धं यस्मिन् दिननक्षत्रे जातं तथोत्पातभं यस्मिन्नक्षत्रे दिव्यांतरिक्षभौमास्त्रिविधोत्पाताः संभूताः । एतानि ग्रहभिन्न यौहोत्पातनक्षत्राणि षण्मासं त्यज । भेदस्ताराखेटयोर्यत्र वा स्यादिति विवाहवृंदावने नारदः । ग्रहणोत्पातभं त्याज्यं मंगलेषु ऋतुत्रयमिति । ननु नक्षत्रसंघौ जायमाने ग्रहणे किं नक्षत्रं दूषयेदित्यत्राह । शार्ङ्गधरः । यस्मिन् विधुं राहुरिनं च धिष्ण्ये गृह्णाति तत्त्याज्यमृतुत्रयं स्यात् । पाणिग्रहे पुंमरणं विधत्ते द्वयोर्भयोश्चेद्वयमेव जह्यात् ॥ अन्यच्च । पक्षांतरेण ग्रहणद्वयं स्याद्यदा तदा तद्हणोपगं भम् । पक्षाद्विशुद्धं भवति द्वितीयं पाणिग्रहे शुध्यति भोगषट्कादिति ॥ ३२ ॥
अथ ग्रहणनक्षत्रे ग्रासभेदेन निंद्यान्मासान् दिवसांश्चेद्रवज्रयाहनेष्टं ग्रहदं सकलार्धपादनासे क्रमात्तर्कगुणेंदुमासान् ॥ पूर्व परस्तादुभयोस्त्रिघस्रा ग्रस्तेऽस्तगे वाभ्युदितेऽर्धखंडे ॥ ३३ ॥
नेष्टमिति ॥ ग्रहसं ग्रहणनक्षत्रं क्रमात्संपूर्णार्धचतुर्थांशग्रासे सति षट्व्येकमासान्नेष्टम् । गुरुः । सर्वग्रासेषु षण्मासांस्त्रीन्मासांस्तु दले ग्रहे । आपादग्रहणे धिष्ण्ये मासमेकं विवर्जयेत् । अथ क्रमाद्स्तेऽस्तगे वाऽभ्युदितेऽर्धखंडे पूर्व परस्तादुभयोस्त्रिघत्रा नेष्टाः । ग्रस्तास्ते पूर्व त्रिदिनं नेष्टम् । ग्रस्तोदये पश्चात्रिदिनं नेष्टम् । अर्धखंडे ग्रस्तास्तग्रस्तोदययोरभावेऽपि अर्धग्रासे उभयोः प्रापश्चाच्च त्रित्रिघत्रा नेष्टाः । गुरुः । ग्रस्तास्ते त्रिदिनं पूर्व पश्चाद्वस्तोदये तथा । खंडग्रासे त्रित्रिदिनं निःशेषे सप्त सप्त चेति । कश्यपः । ग्रस्तोदये परो दोषो प्रस्तास्तेऽवाक् शशीनयोः । द्युनिशार्धे तूभयं तत्खंडाखंडव्यवस्थयोरिति॥ ३३॥
Aho! Shrutgyanam