________________
मुहूर्तींचंतामणौ अथ हस्तार्कादिसिद्धियोगानां तिथिविशेषेणातिनिंद्यत्वमनुष्टुब्धयेनाहवर्जयेत्सर्वकार्येषु हस्ताकै पंचमीतिथौ ॥ भौमाश्विनी च सप्तम्यां षष्ठयां चंद्रेदेवं तथा ॥२०॥ बुधानुराधामष्टम्यां दशम्यां भृगुरेवतीम् ॥ नवम्यां गुरुपुष्यं चैकादश्यां शनिरोहिणीम् ॥ २१॥ वर्जयेदिति । बुधानुराधामिति च ॥ श्रीपतिः। हस्ते रवौ शशधरे च मृगोत्तमांगं भौमेऽश्विनी बुधदिने च तथानुराधा । पुष्यो गुरौ भृगुसुतेऽपि च पौष्ण्यधिष्ण्यं रोहिण्यथार्कतनयेऽमृतसिद्धियोगाः ॥ एते पंचम्यादितिथिषु चेद्भवंति तदा वाः । यथा । पंचम्यां हस्ताों वर्त्यः एवमग्रेऽपि सप्तमीषष्ठयादौ । उक्तं च । अर्के हस्तः पंचमी च सोमे षष्ठी च चंद्रभम् । अश्विनी सप्तमी भौमे बुधे मैत्रं तथाष्टमी ॥ गुरौ पुष्यं च नवमी दशमी रेवती भृगौ । एकादशी शनौ ब्राझं वर्जयेत्सर्वदा बुध इति ॥ २० ॥ २१॥ . अन्यदप्याह- .
गृहप्रवेशे यात्रायां विवाहे च यथाक्रमम् ॥ भौमाश्विनी शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ २२ ॥ गृहप्रवेश इति ॥ ननु भौमाश्चिन्यादीनां गृहप्रवेशादौ स्वत एव वा नक्षत्रदोषादप्राप्तेः किमर्थमिदं वचनम् । उच्यते । यदि विष्टिर्व्यतीपातो दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथेति वचनात् । कार्यमात्रे प्राशस्त्यप्राप्तेरावश्यकत्वे प्रवेशादिसंभावना स्यात्तदर्थमपवादवचनं युक्तमेव ॥ २२ ॥
अथानंदादियोगान् शालिन्युपजातिकाभ्यामाहआनंदाख्यः कालदंडश्च धूम्रो धाता सौम्यो ध्वांक्षकेतू क्रमेण ॥ श्रीवत्साख्यो वज्रकं मुद्रश्च छत्रं मित्रं मानसं पद्मलुंबा ॥२३॥ उत्पातमृत्यू किल काणसिद्धी शुशोऽमृताख्यो मुसलं गदश्च ॥ मातंगरक्षश्वरसुस्थिराख्यः प्रवर्धमानाः फलदाः स्वनाम्ना ॥२४॥
आनंद इति । उत्पात इति च ॥ २३ ॥ २४ ॥ अथैषां गणनोपायमनुष्टुभाहदास्रादर्के मृगादिदौ सााझौमे कराहुधे ॥
मैत्राद्गुरौ भृगौ वैश्वाद्गण्या मंदे च वारुणात् ॥२५॥ दास्रादिति ॥ अथ नक्षत्राणां साभिजितां गणना कार्या । यतोऽष्टाविंशतियोगाः । यथार्कदिने दिननक्षत्रं श्रवणस्तदश्विनीतः साभिजिद्गणनया त्रयोविंशतिसंख्यमस्ति । तथा
Aho! Shrutgyanam