________________
मुहूर्तचिंतामणौ ढकमज तु दैवं प्रयत्नेन निवर्त्यमतिशिथिलमूलपादपवत् । तथाच जातके । ये धर्मकर्मनिरता विजितेंद्रिया ये ये पथ्यभोजनजुषो द्विजदेवभक्ताः । लोके नरा दधति ये कुलशीललीलां तेषामिदं कथितमायुरुदारधीभिरिति । प्रयत्नाभावे तु विपच्यते । तथा च तत्रैव । पापिष्ठा ये दुराचारा देवब्राह्मणनिंदकाः । अपथ्यभोजिनस्तेषामकाले मरणं ध्रुवमिति । वैद्यकेऽपि । पूर्वजन्मकृतं पापं व्याधिरूपेण बाधत इति । सर्वव्याधीनां साधारण्येन कर्मजत्वेऽपि साध्यासाध्यत्वेन द्वैविध्यम् । तत्रापि । कृच्छ्रोपायः सुखोपायो द्विविधः साध्य उच्यते । असाध्यो द्विविधो ज्ञेयो साध्यो यश्चाप्रतिक्रियः। साध्या याप्यत्वमायांति याप्याश्चासाध्यतां तथा ॥ नंति प्राणानसाध्यास्तु नराणामक्रियावतामित्यादिनाऽचिकित्स्यव्याधेदृढकर्ममूलत्वमन्येषामढढकममूलत्वं निश्चीयते । ततो देवस्येदृशं द्वैविध्यमस्ति । अतः शौनकवाक्यानामयमर्थः । येन त्विति । येन पुरुषेण यत्प्राप्तव्यमवश्यंभोक्तव्यं दृढकीपार्जितमिति यावत् । तदन्यथा कर्तु बृहस्पतिरपि न शक्तः । अर्थादन्यददृढकर्मोपार्जितमन्यथा कर्तुं शक्त इत्यर्थः । अतो निमित्तशकुनादिभिर्दुष्टफले ज्ञाते बौधायनादिविहितेन तच्छांतिदानादिरूपधर्मेण प्रयत्नेन तनिवर्तते शुभं वर्धते । अतएव तेनैवोक्तम् । सुपरीक्षितं विलग्नं धर्मार्थसुखाय दंपत्योः । अपरीक्षितं विलग्नं नहि देयं पंडितेन दैवविदा । अयशोंऽबुनिधौ मजति शास्त्रमविज्ञाय यो दद्यादिति । बृहस्पतिरपीद्रं प्रत्याह । स्वभावादेव कालोऽयं शुभाशुभसमन्वितः । अनादिनिधनः सर्वो न निर्दोषो न निर्गुणः ॥ तस्मानिर्दोषकालाथै मुहूर्तमधिगच्छताम् । कालः शुभो गुणैर्युक्तो बलवद्भिः शुभप्रदः ॥ दोषैर्युक्तोऽपि चाप्राप्यैर्बहुभिर्व्यत्ययं द्वयोरिति । अतः शुभमुहूर्तबलेन पूर्वकर्मार्जितमशुभमपि दैवफलं निवार्यते इत्यनवद्यम् ॥ २॥ अथ तिथीशाननुष्टुभाहतिथीशा वह्निको गौरी गणेशोऽहिहो रविः॥
शिवो दुर्गातको विश्वे हरिः कामः शिवः शशी ॥ ३॥ तिथीशा इति ॥ एते तिथीशास्तिथीनां स्वामिनः । वह्निश्च कश्च । को ब्रह्मा शेषं स्पढम् । प्रयोजनं तु तत्तदेवतापूजाप्रतिष्ठादि । अथ मुहूर्तविचारस्य प्रतिज्ञातत्वात्संवत्सरप्रकरणं नोक्तं तदन्यत एवावधार्यम् ॥ ३ ॥ _अर्थ तिथीनां संज्ञां सफलामाहनंदा च भद्रा च जया च रिक्ता पूर्णेति तिथ्योऽशुभमध्यशस्ताः॥ सितेऽसिते शस्तसमाधमाः स्युः सितज्ञौमार्किगुरौ च सिद्धाः॥४॥
नंदेति। प्रतिपदादि पंच तिथयो नंदाभद्राजयारिक्तापूर्णासंज्ञाः स्वस्वनामसदृशफलदाः स्युरिति । एवंप्रकारेण सर्वाः षष्ठ्यादयो ज्ञेयाः ताः शुक्लपक्षे अशुभमध्यशुभफलदाः स्युः ।
Aho ! Shrutgyanam