________________
यात्राप्रकरणम् ।
१६३
जामिषिच्यते स सदा सर्वकालं राजलक्ष्म्या मोदते अयमेको योगः । सौरिसूर्यौ तृतीयायगौ स्याताम् यथासंख्यं शनिस्तृतीये रविरेकादशे गुरुः खबंध्वोः खे दशमे बंधौ चतुर्थे वा चेद्गुरुः स्यादेवंविधयोगेऽभिषिक्तस्य नृपस्य धरित्री पृथ्वी स्थिरा सदा हस्तगता स्यात् ॥ ४ ॥
इति श्री दैवज्ञानंतसुत० प्रमिताक्षरायां दशमं राजाभिषेकप्रकरणं समाप्तम् ॥ १० ॥
अथ यात्राप्रकरणप्रारंभः ॥
अथ यात्राप्रकरणं व्याख्यायते । तत्र किंचित्कार्यमुद्दिश्य देशांतरगमनं यात्रेति । सा द्विधा परविषये विजयार्थे गंतुर्यात्रा तु समरविजयाख्या । निखिला परयात्रा या सामान्या विधा । कथिततिथिवा सरक्षैष्वभिमतफलदा भवेच्च सामान्या || समराह्वया च यात्रा योगविलग्नक्षितीशयोगेष्विति । तत्र यात्राधिकारिणः प्रहर्षिण्याह
यात्रायां प्रविदितजन्मनां नृपाणां दातव्यं दिवसमबुद्धजन्मनां च ॥ प्रश्नाद्यैरुदयनिमित्तमूलभूतैर्विज्ञाते शुभशुभे बुधः प्रदद्यात् ॥ १॥
यात्रायामिति ॥ प्रविदितं छायाघटिकादिना ज्ञातं जन्मलक्षणया तत्कालीनलग्नकुंडलिकास्थशुभाशुभग्रहसूचितशुभाशुभफलोदर्कज्ञानं येषां तेषां नृपाणां यात्रायां दिवसं दातव्यं यात्रादिनं देयमित्यर्थः । यदाह वराहः । विदिते होराराशौ स्थानादिवलं ग्रहाणां च । आयुषि च परिज्ञाते शुभमशुभं यातुरिह वाच्यमिति । ननु यस्य जन्मकालो न ज्ञातस्तस्य कथं यात्रा स्यादित्यत आह । अबुद्धमज्ञातं जन्मकालो येषां तेषामपि प्रश्नाद्यैः पृच्छोपश्रुत्यादिभिरशुभशुभे विज्ञाते सति बुधो यात्रादिवसं प्रदद्यात् । कीदृशैः प्रश्नाद्यैः उदयो लग्नं निमित्तं शकुनादि एतदादीनि मूलभूतानि निदानकारणानि येषां तैः प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदय इति नारदोक्तेः ॥ 11
अथ प्रश्नादेव फलं द्रुतविलंबितेनाह
जननराशितनू यदि लग्नगे तदद्धिपौ यदि वा तत एव वा ॥ त्रिरिपुखायगृहं यदिवोदयो विजय एव भवेद्वसुधापतेः ॥ २ ॥ जननेति ॥ अथ यद्यपि जन्मलग्नजन्मराशिज्ञानं वर्तते तथापि जातकोत्तशुभफलदग्रहदशानवगमादज्ञातजन्मत्वं ज्ञेयम् । अतएव राशिल नज्ञानाभावे यदि पृच्छति प्रश्नं वक्ष्यति जननं जन्म तत्संबंधिनी राशिलने ते यदि प्रश्नगते स्याताम् । जन्मराशिर्जम्मलग्नं वा यदि प्रश्नलग्ने स्यात्तदा वसुधापते राज्ञो विजय एव वा अथवा तदधिपौलनौ स्याताम् जन्मराशिपतिर्जन्मलग्नपतिर्वा यदि प्रश्नलने स्यात्तदापि राज्ञो विजय एव । अथवा तत एव ताभ्यामेव जन्मलग्नजन्मराशिभ्यामेव त्रिरिपुखायगृहं तृतीयषष्टदशमैका
Aho! Shrutgyanam