________________
संस्कारप्रकरणम् ।
१०९
अथान्यत्प्रमाणिकयाह
विधौ सितांशगे सिते त्रिकोणगे तनौ गुरौ ॥
समस्तवेदविती यमांशगेऽतिनिघृणः ॥ ५३॥ विधौ सितांशगेति ॥ चंद्रे शुक्रांशगे शुक्रे त्रिकोणगे गुरौ तनौ लग्ने च सति व्रती बटुः समस्तांश्चतुरो वेदान्वेत्तीति समस्तवेदवित्स्यात् । एवं यमांशगे शनिनवांशसंस्थिते चंद्रे सति लग्ने गुरौ च सति सिते त्रिकोणगे सति अतिनिघृणः कृतघ्नः स्यात् । महेश्वरः । जीवे लग्नमधिष्ठिते भृगुसुते धर्मात्मजस्थे विधौ शुक्रांशेऽखिलवेदविद्रविसुतस्यांशे कृतघ्नोऽधम इति । नारदः । लग्नं सर्वगुणोपेतं लभ्यतेऽन्यदिने न सत् । दोषाल्पत्वं गुणाधिक्यं बहुसंमतमिष्यते ॥ दोषदुष्टो हि कालो यः स ग्रहीतुं न शक्यते । दोषा वेधादयो महादोषा इत्यर्थः ॥ ५३ ॥ अथानध्यायान् जघनचपलार्ययाह
शुचिशुक्रपौषतपसां दिगविरुद्रार्कसंख्यसिततिथयः॥ भूतादित्रितयाष्टमिसंक्रमणं च व्रतेष्वनध्यायाः॥५४॥ शुचिशुक्रेति ॥ अनध्यायाः आषाढशुक्लदशमी ज्येष्ठशुक्लद्वितीया पौषशुक्लैकादशी माघशुद्धद्वादशी एते अनध्यायाः भूतश्चतुर्दशी तदादि त्रितयं चतुर्दशीपूर्णिमाप्रतिपदः कृष्णपक्षे अमावास्या तन्मध्ये अष्टमी च तयोः समाहारः तथा संक्रमणं सूर्यस्य निरयनं संक्रातिदिनम् । चकारान्मन्वाद्यास्त्रितिथी मधावित्यादिनोक्ताः । तत्राषाढशुक्लदशमी पौषशुद्धैकादशी च मन्वादी ज्येष्ठ शुक्लद्वितीया माघशुद्दद्वादशी च सोपपदे यद्यपि चैत्रशुद्धतृतीया मन्वादिः वैशाखशुद्धतृतीया युगादिस्तथापि ते उभे तृतीये नानध्यायौ तथैव फाल्गुनकृष्णद्वितीया चातुर्मास्यद्वितीयापि नानध्यायः तासां प्राशस्त्याभिधानात् । तथाच वसिष्ठः । या चैत्रवैशाखसिता तृतीया माघस्य सप्तम्यथ फाल्गुनस्य । कृष्णे द्वितीयोपनये प्रशस्ता प्रोक्ता भरद्वाजवसिष्ठमुख्यैरिति । अन्यासां युगादिमन्वादीनां व्रतबंधे अप्रसंगादेव अग्रहणम् । केचिदाचार्याः या चैत्रवैशाखेति वचनं लिखित्वापि स्वेच्छया नांगीकुर्वति तत्र शपथमात्रमेव प्रमाणं न पश्याम इत्यलं तन्मते तृतीये अनध्यायत्वेन ज्ञेये व्रतेष्विति पदमावश्यकत्वद्योतनार्थम् । गौतमः । पक्षद्वये चतुर्दश्यामष्टमीद्वितये तथा । पक्षादावपि पक्षांते ब्रह्म नाधीयते नरैः । फलं च । अष्टमी हंत्युपाध्यायं शिष्यं हंति चतुर्दशी । अमावास्योभयं हंति प्रतिपत्पाठनाशिनी । मनुः । चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु । अष्टकासु च संक्रांती शयने बोधने हरेः ॥ अनध्यायं प्रकुर्वीत तथा सोपपदासु चेति । चातुर्मास्यद्वितीया गर्गेणोक्ताः । आषाढफाल्गुनोर्जेषु या द्वितीया विधुक्षये। चातुर्मास्यद्वितीयास्ताः प्रवदंति म
Aho ! Shrutgyanam