________________
अध्याव.]
मानसोल्लासः। एवं ब्रहप शात्वा दुर्बलत्वं च पापिनाम् । लमं यः कथयेत् सम्यक् स कार्यो गणको नृपैः ॥ ८९ ॥
इति ज्योतिर्विद्-गणकलक्षणम् ॥ कुलजः शीलवान धीरश्चतुर्भाषाविशारदः । गजाचारोहणे दक्षः शस्त्र-शास्त्र विचक्षणः ॥ १० ॥ शकुने च निमित्ते च चिकित्सायां च वेदिता । वाहभेदविधानज्ञः सारेतरविशेषवित् ॥ ९१ ॥ दाता भियंवदो दान्तो मतिमान् दृढनिश्चयः । राज्ञा सेनापतिः कार्यः शूरो भृत्यविशेषवित् ।। ९२ ॥
इति सेनापतिलक्षणम् ॥ स्मृतिशास्त्रार्थकुशला रागद्वेषविवर्जिताः । धर्माधिकारिणः कार्या विलोभा भयवर्जिताः ॥ १३ ॥ स्मात्तैः सह समालोच्य यथोक्तं दण्डमाचरेत् । शक्तो राज्ञा विचारशः कार्यों दण्डधरो द्विजः ॥ ९४ ॥
इति धर्माधिकारिसमाध्यक्षलक्षणम् ॥ लोहवस्त्राजिनादीनां रत्नानां च विभेदवित् । व्यये च तद्विशेषज्ञो रक्षणे निपुणः शुचिः ॥ ९५ ॥ अनाहार्यः सुसन्तुष्टश्चातो बहुकुटुम्बकः । सावधानो गणितविद् भाण्डागारे नियोजयेत् ॥ ९ ॥ एकाद्या नवपर्यन्ता नवकाका स्वरूपतः । दशोत्तरक्रमेणैते वर्धन्ते बिन्दुवर्धिताः ॥ ९७ ॥ बिन्दुरेको दशस्थाने शते विन्दुद्वयं मरेत् । बिन्दुत्रयं. सहखे स्यादयुते तचतुष्टयम् ॥ ९८ ॥
Aho ! Shrutgyanam