________________
अध्याप]
मानसीलामः। हतीये भूतलस्थानि निधानान्यपि पश्यति । चतुर्वे कुशिता नीला जायन्तेऽस्य शिरोरुहाः ॥ ४४ ॥ समासहस्रत्रितयं जीवेत् तारुण्यसंयुनः । पञ्चमे गन्धनीरजगन्धं गात्रे वात्यलम् ॥ ४५ ॥ पष्ठे वाचस्पतिपख्यः प्रज्ञावान् जायते नरः । सप्तमे पूर्णचन्द्राभः सर्वाडादकरो भवेत् ॥ ४६ ॥ अष्टमे सर्वसत्त्वानां पीयूषं वितरत्यसौ। सप्तद्वीपाधिपत्यं च नवमे सप्तके भवेत् ॥ ४७ ।। भूतं भव्यं भविष्यं च दशमे वेत्ति सप्तके । भश्रुतान्यपि शास्त्राणि जानात्येकादशे नर॥ ॥ ४८ ॥ द्वादशे सप्तके मासे द्वितीय इव मन्मयः । वशीकरोति सर्वाणि नर-नारीमनास्पपि ॥ ४९ ॥ संवत्सरोपयोगेन समालक्षत्रयं मुखी। जरापलितमुक्ताको जीवत्येव न संशयः ॥५०॥ एवं रसायनं प्रोक्तमव्याधिकरणं नृणाम् । नृपाणां हितकामेन सोमेश्वरमहीभुना ॥ ५१ ॥
इति रसायनम् । इति स्वाम्यध्यायः ॥ १ ॥ कुलीनाः श्रुतसंपन्नाः शुचयश्चानुरागिणः । शूरा धीराध नीरोगा नीतिशास्त्रविशारदाः ॥५२॥
प्रगरमा वाग्मिनः माज्ञा रागद्वेषविवर्जिवाः । वैराणां चाप्यकर्तारः सचित्राः स्युर्विभूतये ।। ५३ ॥ सत्यसन्धा महात्मानो द्धचित्ता निरामयाः । जनानां सम्मना दक्षाः सचिवा नृपसमदे ।। ५४ ॥
Aho ! Shrutgyanam