________________
अन्याय
मानसोडासः। समासहसजीवी स्यामात्र कार्या विचारणा। मूल स्वर-पत्र-पुष्पाणि फलमित्यापञ्चकम् ॥ ११ ॥ आहृत्य शाल्मलीक्षात् सूक्ष्मचूर्ण तु कारयेत् । मधुना सर्पिषा युक्तं विडालपदमात्रकम् ॥ २३ ॥ तल्लिदेव प्रातरुत्थाय मासमेकं हिताशनः । मासेन जायते तेन वलीपलितवर्जितः ॥ २४॥ मासदयप्रयोगेण मत्तेभवलभार भवेत् । जीवत्यब्दसहस्राणि तेजस्वी तरुणाकृतिः ॥ २५ ॥ नीरुजो वीर्यसम्पनो नात्र कार्या विचारणा। पुण्यार्कदिवसे याते हस्तिकर्णी समाहरेत् ॥ २१ ॥ गयाशुष्को प्रकुर्वीत समूला चूर्णयेत् ततः । बाससा गालितं सूक्ष्म मधु-सर्पिःसमायुतम् । निषभाण्डे निधायाथ धान्यराशौ निग्रहयेत् ॥ २७ ॥ एकविंशे दिने याते समुदत्य तदौषधम् । पलं पलं प्रतिदिनं भक्षयेदवतन्द्रितः ॥ २० ॥ यावर दिनशतं याति तावदम्बं विवर्जयेत् । सहयूपसमायुक्तं भुजीत मधुरं लघु ॥२९॥ वर्षपोरदेशीयो मेधावी कोफिलस्वरः। योजनानां शतं याति दिनेनैकेन मानवः॥३०॥ नवनागवलोपेतो जीवेदब्दसहलकम् । हस्तिकर्णीपयोगेण निश्चितं भवभाषितम् ॥३१॥ सिता रक्तां च पीतां च कृष्णा मुण्डि चतुर्विधाम । पशम्यां शुरूपक्षस्य पूर्णिमायां तु पा निशि ॥ १२ ॥
Aho ! Shrutgyanam